SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ रपञ्चमम् । ] भाषाटीकासमेतः। शतपत्रं तु राजीवे वरीशुण्ठ्योः शतावरी । शिशुमारो जलकपौ तारात्मकहरावपि ॥ ३ ॥ समुद्रारुर्मतः सेतुबन्धे ग्राहे तिमिङ्गिले । संप्रहारो मृतौ युद्धे झिण्ट्यां सहचरी द्वयोः ॥ ४ ॥ स्याद्वयस्ये सहचरस्त्रिषु प्रतिकृतौ पुमान् । सालसारो मतो हिङ्गौ सालसारो महीरुहे ॥ ५ ॥ सुकुमारस्तु पुण्ड्रेक्षौ कोमले त्वभिधेयवत् । सूत्रधारो मतः शिल्पिप्रभेदेऽपि पुरन्दरे ॥ ६ ॥ नान्द्यनन्तरसञ्चारिपात्रभेदेऽपि स स्मृतः ।। स्थिरदंष्ट्रो भुजङ्गे स्याद्वराहाकृतिकेशवे ॥ ७ ॥ रपञ्चमम् । उत्पलपत्रं तूत्पलच्छदे योषिन्नखक्षते । खर्गनद्यां तु कपिलधारा तीर्थान्तरे पुमान् ॥ ८ ॥ रपञ्चमम् । शतपत्र-कमल (न.) सुकुमार-पौंडा (ऊस ) (पुं० ) शतावरी-शतावर, सौंठ, ( स्त्री०) कोमल (त्रि.) शिशुमार-जलजंतु (मकरभेद), सूत्रधार-शिल्पिभेद, इंद्र, ॥ ६ ॥ तारात्मक विष्णु, ( पुं० )॥ ३ ॥ नांदीके पीछे आनेवाला नाटकका समुदारु-सेतुबंध, ग्राह, तिभिंगिल पात्रभेद, (पुं० ) ( मकरभेद ), (पुं०) स्थिरदंष्ट्र-सर्प, वराह अवतार, (पुं०) संप्रहार-मृत्यु, युद्ध, (पुं०) ॥ ७ ॥ सहचरी-कटसरैया वृक्ष (पुं० स्त्री.) रपंचम । ॥ ४ ॥ उत्पलपत्र-कमलपत्र, स्त्रीके नखसे सहचर-समानउमरवाला, (नि.)। हुवा घाव, (न०) मूर्ति (पुं० ) कपिलधारा-खर्गनदी (स्त्री.) सालसार-हींग, वृक्ष, (पुं० )॥५॥ कपिलधार-तीर्थभेद (पुं० )॥८॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy