SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ रद्वितीयम् । ] भाषाटीकासमेतः । २८७ वक्रः शनैश्चरे वक्रं पुटभेदेऽथ वाच्यवत् । वक्रः स्यात्कुटिले क्रूरे वधं त्रपुवरत्रयोः ।। ६० ॥ बभ्रर्मेनौ कृशानौ च नकुले च हरीशयोः । पिङ्गलेऽपि विशालेऽपि वधुः स्यादभिधेयवत् ॥ ६१ ॥ त्रिफलायां वरा प्रोक्ता शतावर्या मता वरी। वारः सूर्यादिदिवसे द्वारेऽप्यवसरे हरे ॥ ६२ ।। कुजवृक्षे च गन्धे च वारं स्यान्मद्यभाजने । वारी तु गजबन्धन्यां घटिकायामपि स्मृता ।। ६३ ।। वारिः सरस्वतीदेव्यां वारि ह्रीबेरनीरयोः । वास्रः पुंसि दिने वास्रं मन्दिरेऽपि चतुप्पथे ॥ ६४ ।। वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्गयां नते त्रिपु । वीरा तु रम्भागम्भारीतामलक्यैलबालुघु ॥ ६५॥ ------ - - वक्र-शनैश्चर-ग्रह, (पुं० ) पुट (पत्र- चिरचिरा-वृक्ष, गन्ध, (पुं०) मदिपात्र ) भेद, (न० ) रापात्र, (न.) वक्र-कुटिल, कूर, (त्रि.) वारी-गजबंधनी, हाथीको बाँधनेकी वध्र-सीसा, बाधी ( चर्मरज्जु) (न.) जगह, कलशी, ( स्त्री. )॥ ६३ ॥ ॥ ६० ॥ वारि-सरस्वती देवी, ( स्त्री०) बभु-मुनिभेद, अग्नि, नौला, (पुं०) वारि-नेत्रबाला, जल, (न०) विष्णु, महादेव, ( पुं०) बभ्र-पिंगलवर्णवाला, विशाल (बडा) वास्त्र-दिन, (पुं०) मन्दिर, चौपट(त्रि. ) ॥ ६१ ॥ रास्ता, ( न० ) ॥ ६४ ॥ वरा-त्रिफला, (स्त्री० ) वीर-योधा, श्रेष्ठ (पुं०), काकड़ासींगी, वरी-सतावर, ( स्त्री० ) (न०) तगर (त्रि.) वार-सूर्य आदिका दिन, द्वार, अवसर, वीरा-केला, कंभारी, भुईआँवला, महादेव, ॥ ६२ ॥ __ एलवा, ( स्त्री०)॥ ६५॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy