SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ मचतुर्थम् ।] भाषाटीकासमेतः । २५१ विलोमो विपरीतेऽपि भुजङ्गेङ्गुलिरोमनि । विलोमी तु व्यवस्थायां विलोममरघट्टके ।। ५८ ॥ व्यायामो दुर्गसंचारे वियामे पौरुषे श्रमे ।। सङ्कमः सङ्क्रमणेऽस्त्री तु वारिसंचारयन्त्रके ॥ ५९ ॥ त्रिघूत्तमे पूज्यतमे साधीयसि च सत्तमः । सम्भ्रमस्त्वादरे पुंसि संवेगे साध्वसेऽपि च ॥ ६० ॥ सुषमं चारुसमयोस्त्रिषु स्यात्सुषमा द्युतौ । अतिद्युतौ च सुषमा सुषीमः पन्नगान्तरे ।। ६१ ॥ सुषीमं शिशिरे क्लीबं चारुशीतलयोस्त्रिषु । मचतुर्थम् । सुन्दरेऽप्युपमाशून्ये भवेदनुपमोऽन्यवत् ॥ ६२ ॥ गौरीनायकदिङ्नागयोषित्यनुपमा मता । अभ्यागमोऽन्तिके घाते विरोधेऽप्युद्गमे युधि ॥ ६३ ॥ विलोम-विपरीत, सर्प, अंगुलियोंके | सुषम-सुंदर, सम (तुल्य ), (त्रि.) रोम, (पुं०) सुषमा-कान्ति, अतिकान्ति, (स्त्री०) विलोमी-व्यवस्था, (स्त्री०) सुषीम-सर्पभेद, (पुं०) शिशिर, विलोम-अरहट (न० ) ॥ ५८ ॥ (न० ) सुंदर, शीतल, (त्रि.) व्यायाम-दुर्गसंचार, संयम, पौरुष, ॥६१ ॥ परिश्रम, (पुं०) मचतुर्थ। संक्रम-संक्रमण, ( पुं० ) जलमें अनुपम सुंदर, उपमाशून्य, (त्रि.) संचारका यंत्र, (पुं० न०)॥५९॥ ॥६२ ॥ सत्तम-उत्तम, पूज्यतम, अतिश्रेष्ठ, अनुपमा-ईशान कोणके हाथीकी (पुं०) हथिनी, (स्त्री. ) सम्भ्रम-आदर, संवेग, भय, (पुं०) अभ्यागम-समीप, घात, विरोध, ॥ ६ ॥ ! उद्गम, युद्ध, (पुं०)॥ ६३ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy