________________
२४८
विश्वलोचनकोशः- [ मान्तवर्गेहोमिरनौ घृते चाथ क्षितौ क्षान्तावपि क्षमा । क्षम युक्ते क्षमः शक्ते हिते क्षान्त्यन्वितेऽन्यवत् ॥ ४० ॥ क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे । मङ्गले चोरके वा स्त्री क्षेमा चण्डाहरस्त्रियोः ॥ ४१ ॥ क्षौमं स्यादतसीवस्त्रे क्षौममट्टदुकूलयोः ।
मतृतीयम् । अधमः कुत्सिते न्यूनेऽप्यागमः शास्त्र आगतौ ॥ ४२ ॥ आश्रमो ब्रह्मचर्यादौ मुनिस्थाने मठे स्त्रियाम् । उत्तमा दुग्धिकायां स्यादुत्कृष्टे तु त्रिषूत्तमम् ॥ ४३ ॥ कलमः शालिलेखन्योश्चौरे लाक्षारसेऽपि च । कुसुमं पुष्पफलयोरातवे लोचनामये ॥ ४४ ।। कृत्रिमं लवणे पुंसि सिहके कृतके त्रिषु ।
गुडामः स्याद्गुडक्षोदे क्षीरदारुणि च स्मृतः ॥ ४५ ॥ होमि-अग्नि, घृत, (पुं०) आगम-शास्त्र, आना, (पुं०) ॥४२॥ क्षमा-पृथ्वी, शान्ति, (स्त्री०) | आश्रम-ब्रह्मचर्य आदि, मुनिका क्षम-युक्त, (न०) समर्थ, हित (पुं०) स्थान, मठ (विद्यार्थियोंका स्थान )
क्षान्तियुक्त, (त्रि. ) ॥ ४०॥ | (पुं० न०) झुमा-अलसी, नीली (लील)(स्त्री०) उत्तमा-दूधी-औषधि, (स्त्री.) क्षेम-लब्धकी रक्षा, मंगल, चोरक | अत्तम-उत्कृष्ट ( श्रेष्ठ ) (त्रि०)
गंधद्रव्य, (भटेउर) (न० स्त्री० ॥ ४३ ॥ क्षेमा-चंडा-औषधी, पार्वती (स्त्री०)/
कलम-साँठी-चावल, कलम, चोर,
1 लाखका रंग, (पु.) ॥४१॥ क्षौम-अलसीवस्त्र, अ (अटारी ),
कुसुम-पुष्प, फल, स्त्रीका रज,
नेत्रका रोग, ( न०)॥ ४४ ॥ रेशमीवस्त्र ( न०)
कृत्रिम-लवण, हींग, (पुं०) नकली मतृतीय।
वस्तु, (त्रि.) अधम-निंदित, न्यून (कमती), गुडार्म-गुडका चूर्ण, दूधवाला वृक्ष, (पुं०)
(पुं०)॥ ४५ ॥
"Aho Shrutgyanam"