SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नचतुर्थम् । ] भाषाटीकासमेतः। २१३ उद्वाहनं द्विसीत्ये स्याद्रज्वावुद्वाहिनी मता। अंशुके रूपधानं स्याद्विशेषप्रणयेपि च ॥ १६८ ॥ उपासनं शराभ्यासे शुश्रूषाहिंसयोरपि । कञ्चकी सौविदल्लेपि सर्प खिङ्गेऽपि जोङ्गके ॥ १६९ ॥ शिरीषाभ्रातकाश्वत्थगर्दभाण्डे कपीतनः। कलध्वनिः कलरवे कपीतपिकबर्हिषु ॥ १७० ॥ कलापी प्लक्षवृक्षे स्यान्मेघनादानुलासिनि । कात्यायनो वररुचौ गौर्या कात्यायनी स्त्रियाम् ॥ १७१ ।। काषायवस्त्रार्द्धवृद्धविधवायामपि स्मृता । रक्तचन्दनपत्राङ्गद्रुमभेदे कुचन्दनम् ॥ १७२ ॥ कुण्डली वरुणे केकिमृगाहिषु सकुण्डले । कुम्भयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि ॥ १७३ ॥ उद्वाहन-दोबार बाहाहुवा क्षेत्र,(न०)। कलापिन्-पिलखन-वृक्ष, मोर,(पुं०) उद्वाहिनी-रज्जु (रस्सी) (स्त्री०) कात्यायन-वररुचि, (पुं०) ॥ १६८ ॥ कात्यायनी-गौरी, ॥१७१॥ गेरूके. उपासन-बाणछोडनेका अभ्यास, रंगे वस्त्रधारनेवाली अधबूढी विधशुश्रूषा, हिंसा, (न०) वा. ( स्त्री.) कंचुकिन्-ड्योढीपर रहनेवाला, सर्प, चतुरनर, अगर-वृक्ष, ( पुं० )| कुचंदन-रक्तचंदन, पतंग-वृक्ष या . भोजपत्र-वृक्ष, ( न०)॥ १७२ ॥ कपीतन-सिरस, अंबाड़ा, पीपल. कुंडलिन्-वरुण, मोर, मृग, सर्प, कुं. बड़ीहरड़, (पुं०) में डलवाला, (पुं०) कलध्वनि-मधुरशब्द, कबूतर, प. कुंभयोनि-अगस्त्यमुनि, अर्जुनका पीहा, मोर (पुं०) ॥ १७० ॥ गुरु, (पुं०)॥ १७३ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy