SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०३ नतृतीयम् । भाषाटीकासमेतः। मुण्डनं वपने त्राणे मेहनं शिश्नमूत्रयोः । मैथुनं स्यान्निधुवने मैथुनं सङ्गतावपि ॥ १०८ ॥ यमनं स्यादुपरमे बन्धने च यमे तथा । यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ १०९ ॥ प्रजानो ब्राह्मणेऽपि स्यात्प्रजानः सारथावपि । युवा तु तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ ११० ॥ योजनं तु चतुःक्रोश्यां योगे च परमात्मनि । रजनी तु हरिद्रायां लाक्षायां नीलिकारसे ॥ १११ ॥ रञ्जनो रागजनके रञ्जनं रक्तचन्दने । रञ्जनी नीलिकाशुण्डामञ्जिष्ठारोचनीष्वपि ॥ ११२ ॥ जिहाकांचीरसज्ञेषु रसना रसने खने । खेदने मूर्छने भस्त्रावाते नासामरुत्पथे ।। ११३ ॥ मुण्डन-संपूर्ण केशोंका क्षौर, रक्षा, [ योजन-चारकोश, योग, परमात्मा, (न०) | (न०) मेहनं-लिंग, मूत्र, (न०) रजनी-हलदी, लाख, नीलिका रस, मैथुन-स्त्रीसंग, संगति, (न०)। ( स्त्री०) ॥ १११ ॥ ॥ १०८ ॥ रंजन-प्रसन्नकरनेवाला, ( पुं० ) यमन-उपराम, बन्धन, यम ( अष्टां- रंजन-रक्त चंदन (न०) गयोगका एक अंग ), (न०) रजनी-नीली, मदिरा, मँजीठ, गोरोयापन-वर्तना, कालक्षेपकरना, निका- चन, (स्त्री.)॥ ११२॥ सना, (न०)॥ १०९ ॥ रसना-जिह्वा, करधनी, रसका जानप्रजान-ब्राह्मण, सारथि, (पुं०) नेवाला, खाना, शब्द, पसीनादियुवन्-जवान, श्रेष्ठ, स्वाभाविक बल- वाना, मूर्छा, धमनीका वायु, नासिवान्, (पुं०)॥ ११०॥ कावायुका मार्ग (स्त्री०) ॥ ११३ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy