________________
कतृतीयम् । भाषाटीकासमेतः ।
अन्तिकं निकटे चुल्लयामन्तिका शातलौषधौ । नाट्योक्तौ चांतिका ज्येष्ठभगिन्यां परिकीर्तिता ॥ ३१ ॥ अन्धिका कैतवे सिद्धे शर्वर्यामन्धयोषिति । अभीको निर्भयक्रूरकविकामिषु वाच्यवत् ॥ ३२ ॥ अम्बिका पार्वती पाण्डुजननीजननीष्वपि । तिन्तिडीकाचुक्रिकयोरम्लोद्गारेपि चाऽम्लिका ॥ ३३ ॥ अर्भकस्तु मतो डिम्भे मूर्खे भ्रूणे कृशेपि च । कुबेरस्यालका पुर्यामलकचूर्णकुन्तले ॥ ३४ ॥ अलर्को धवलार्के स्याद्योगोन्मत्तककुक्कुरे । अलीकं त्रिदिवे क्लीबं मिथ्यायामाप्रिये त्रिषु ॥ ३५ ॥ अशोको वझुले माने दुमेऽशोकं तु पारदे । अशोका कटुरोहिण्यां शोकशून्ये तु वाच्यवत् ।। ३६ ॥
अन्तिक (का)-समीप, चूल्हा, अलका-कुबेरकी पुरी, (स्त्री०) (न० ) थूहरवृक्षका भेद, नाट्यमें, अलक-डेढे केश-जुल्फें (पुं० ) बड़ी बहन (स्त्री० ) ॥ ३१ ॥
॥ ३४ ॥ अन्धिका-कपट, सिद्ध, रात्रि, अलर्क-सफेद आकका वृक्ष, प्रयोगसे अन्धी स्त्री, (स्त्री० )
किया बावला कुत्ता, (पुं० ) अभीक-भयरहित, क्रूर, कवि, कामीपुरुष (त्रि.)॥३२॥
| अलीक-स्वर्ग, ( न० ) असल्य,
___ लंबाई, अप्रिय, (त्रि.) ॥ ३५॥ अम्बिका-पार्वती, पांडुराजाकी ___ माता, माता, ( स्त्री० )
अशोक-अशोक-वृक्ष, परिमाणभेद, अम्लिका-अमली, चूका शाक, खट्टी तिनिश ( तिवस ) वृक्ष, (पुं० ) डकार, ( स्त्री.)॥३३॥
पारा ( न.) अर्भक-बालक, मूर्ख, गर्भ, दुबला, अशोका-कटुरोहिणी, ( स्त्री० ) (पु.). .
। शोकरहित (त्रि०) ॥ ३६ ॥"
"Aho Shrutgyanam"