SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६२ विश्वलोचनकोशः- [ थान्तवर्गेअथ थान्तवर्गः। थैकम् । थः स्याच्छिलोच्चये भीतत्राणे थं मङ्गलेऽपि थम् । थद्वितीयम् । अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु ॥ १॥ शब्दाभिधेये विषये स्यान्निवृत्तिप्रकारयोः ॥ २ ॥ आस्था त्वालम्बनापेक्षायनास्थानेषु दृश्यते । कन्था तु मृत्तिकाभित्तौ कन्था प्रावरणान्तरे ॥ ३ ॥ कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषु । कोथस्तु नेत्ररुग्भेदे मथने शटितेऽपि च ॥ ४ ॥ क्वाथः स्याद्व्यसने पुंसि द्रवनिप्पाकदुःखयोः । गाथा वृत्तेऽपि वाग्भेदे ग्रन्थस्तु धनशास्त्रयोः ॥ ५॥ ग्रन्थः स्याद्रन्थनायां च द्वात्रिंशद्वर्णनिर्मितौ । ग्रन्धिर्ना पर्वणि ग्रन्थिपणेरुग्भिदि च स्त्रियाम् ॥ ६ ॥ अथ थान्तवर्ग । कुथ-वर्ण (रंग), कम्बल (स्त्री-पुं०) थैक । | मयूर (पुं० ) थ-पर्वत (पु.) भयसे रक्षा, मंगल, कोथ-नेत्ररोगका भेद, मथना, दुःख (न०) (पुं०) ॥४॥ थद्वितीय। क्वाथ-व्यसन, पतली निष्पाव, दुःख, अर्थ-प्रयोजन (मतलब),चित्त, कारण, (पुं०) अभिप्राय, वस्तु, ॥ १॥ शब्दोंका अर्थ, विषय, निवृत्ति, प्रकार (पुं०) | गाथा-छंद-भेद, वाणीभेद, (स्त्री०) ग्रन्थ-धन, शास्त्र, ॥५॥ ग्रंथना आस्था-आलम्वन (आश्रय ), अ- (गूंथना ), बत्तीस ३२ वर्गों की पेक्षा, यत्न, स्थान, ( स्त्री.) रचना, (पुं० ) कन्था-मृत्तिकाकी भीत, ओढनेका ग्रंथि-पोरी, (पुं० ) गठिवन-वृक्ष, वस्त्र (स्त्री.)॥३॥ } रोगभेद, ( स्त्री.)॥६॥ ॥ २ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy