SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ततृतीयम् ।] भाषाटीकासमेतः। १४५ वर्णादिखचिते तु स्यात्रिष्वेव रसितं मतम् । रेवती हलिकान्तायां ताराभेदेऽपि मातृषु ॥ १५२ ॥ रैवतः शैलभेदे स्यात्सुवर्णालौ हरेश्वरे । सरलेऽन्द्रायुधे वीरे रुधिरेऽपि च रोहितम् ॥ १५३ ॥ रोहितो लोहिते मीने मृगभेदेऽपि रोहिणि । रोहिदर्के पुमानेव मता रोहिल्लतान्तरे ।। १५४ ॥ ललितं हारभेदे स्यात्रिष्वेव ललितेष्टयोः । लोहितं कुङ्कुमे रक्ते गोशीर्षे रक्तचन्दने ॥ १५५ ॥ पुंस्येव मङ्गले रक्ते नदे नागे व लोहितः । वनिता जनिताऽत्यर्थरागयोषिति योषिति ॥ १५६ ॥ वनितं याचित क्लीबं शोधिते वनितं त्रिषु । वसतिः स्यान्निशावेश्मावस्थानेष्वर्हदाश्रमे ॥ १५७ ।। स्वर्णादिसे जडाहुवा, (त्रि.) ललित-हारभेद, सुंदर, प्रिय, (त्रि.) रेवती-बलदेवजीकी स्त्री, रेवती- लोहित-केसर, काभाआदि, हरि नक्षत्र, मातृभेद (स्त्री०) ॥१५२॥ चंदन-वृक्ष, रक्तचंदन, (न०) रैवत-एकपर्वत, सोनाली-वृक्ष, शिव, ॥ १५५॥ लोहित-मंगल ग्रह, रक्त-वर्ण, एकईश्वर, (पुं०) नद, हस्ती (पुं० ) रोहित-सीधा, इंद्रका धनुष, वीर, वनिता-जिसमें अतिप्रीति है वह स्त्री. रुधिर, ( न० ) ॥ १५३ ॥ स्त्रीमात्र, (स्त्री० ॥ १५६ ॥ रोहित-लोहित ( लालवर्ण ), मच्छी, वनित-याचना कियाहुवा (न०) __ मृगभेद, रोहेड़ा-वृक्ष (पुं०) शोधाहुवा, (त्रि.) रोहित-सूर्य या आक (पुं० ) ल. वसति-रात्रि, मकान, स्थिति, अर्हताभेद, ( स्त्री० ) ॥ १५४ ॥ तदेवका आश्रम (स्त्री.) ॥१५॥ "Aho Shrutgyanam
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy