SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२६ विश्वलोचनकोशः- [ तान्तवर्गेभूतिआतङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु । भृतिस्तु भरणे ख्याता तथा वेतनमूल्ययोः ॥ ३९ ॥ भ्रान्तिः स्याद्भमणेऽपि स्यान्मतौ वाऽप्यनवस्थितौ । मतोऽर्चितेऽप्यनुमते मतिर्बुद्धौ स्मृतीच्छयोः ॥ ४०॥ मन्तुः स्यादपराधेऽपि मानवे परमेष्ठिनि । माता ब्राहयादिगोकादिप्रसूगौरीष्वपि क्षितौ ।। ४१ ॥ त्रिषु स्यान्मापके माता गीताध्यक्षे प्रपूर्वकः । मितिर्मानेऽप्यवच्छेदे मुक्तिर्मोक्षेऽपि मोचने ॥ ४२ ॥ मुक्तो मोक्षगतेऽप्युक्तस्त्रिषु मुक्ता तु मौक्तिके । मूर्त्त मूर्त्यन्विते मूर्छाऽन्विते काठिन्यवत्यपि ॥ ४३ ।। मूर्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्मतम् । मृतं मृत्युपरिप्राप्ते विज्ञेयमभिधेयवत् ॥ ४४ ॥ भूति-हस्तीका शृङ्गार, भस्म, सम्पत्ति, प्रमाता-प्रमाणकरनेवाला, गीतआदि. जन्म, (बी.) । का अध्यक्ष, (त्रि.) भति-पोषण, नौकरी, मूल्य, (स्त्री०) मिति-मान ( मापना), अवच्छेद (विश्राम), (स्त्री.) भ्रान्ति-बुद्धिविषै भ्रम,एकजगह नही- मुक्ति-मोक्ष, छुटना, (स्त्री०) ॥४२॥ मुक्त-मोक्षको प्राप्तहुवा, छुटाहुवा, __ ठहरना (स्त्री०) (त्रि०) मत-पूजित, संमत, (पुं०) मुक्ता-मोती (स्त्री०) मति-बुद्धि, स्मृति, इच्छा, (स्त्री०) ४० मत-मूर्तिमान, मूर्छित, काठिन्यवामन्तु-अपराध, मनुष्य, ब्रह्मा, (पुं०) ला (त्रि.)॥ ४३ ॥ माता-ब्राह्मी माहेश्वरीआदि, गौआ- मूर्ति-शरीर, काठिन्य, ( स्त्री. ) दि, जननी (माता), गौरी, पृथ्वी, मृत-मृत्यु, याचित, (न०) मृत्युको (स्त्री०) ॥ ४१ ॥ | प्राप्त, (त्रि.) ॥ ४४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy