________________
फुल्लास्त्वशोकतरवो गांगेयं चापि निर्मलम् । किं च प्ररूढकोपः संघातपातादिकाः क्रियाः॥ करोत्यात्मैति वै पश्येजलं चापि पिबेबहू । वातप्रकृतिको यश्च स पश्येत्तुङ्गरोहणम् ॥ तुद्रुमांश्च विविधान पवनेन प्रकम्पिताम् । वेगगामि तुरंगांश्च पक्षिभिर्गमनं स्वयम् ॥ उच्चसौधान्विवादं च कलहं च तथात्मनः । आरोहणं च उडयनमिति प्रकृतितो वदेत् ॥ देवानां च गुरूणां च स्मृतिर्दुःस्वमनाशिनी । तस्माद्रात्रौ स्वापकाले विष्णुं कृष्णं रमापतिम् ॥ अगस्तिं माधवं चैव मुचुकुन्दं महामुनिम् । कपिलं चास्तिकमुनि स्मृत्वा स्वस्थः सुधीर्ननः । शयीत तेन दुःस्वप्नं न कदाचित्मपश्यति ॥
स्नानदानादिकं कृत्वा स्मृत्वा हरिपदाम्बुजम् । शयीतकुश शय्यायां प्रार्थयेषभध्वजम् ॥ भगवन्-देवदेवेश शूलभृषभध्वज । इष्टानिष्टे समाचक्ष्व मम सुप्तस्य शाश्वत । स्वप्ने कथय में तथ्यं सर्व कार्येष्वशेषतः। क्रियासिद्धि विधास्यामि त्वत्प्रसादान्महेश्वर ॥
x
स्वप्नमिष्टं च दृष्ट्वा यः पुनः स्वपिति मानवः। . तदुत्पन्नं शुभफलं स नाप्नोतीति निश्चितम् ॥ अतो दृष्ट्वा शुभम्वप्नं मुधिया मानवेन वै । यस्तंस्वपनैर्नेगावशिष्टा रजनी पुनः ॥