________________
२६५
an islavin via अश्या
अथ कविवृत्तान्त कथनम् । अत्रास्ति कोपि वंशः प्राग्वाटाख्यस्त्रिलोकविख्यातः ॥ नृपसंपदि वृद्धौ वा चालम्बनयष्टिरभवद्यः आसीत्तत्र विचित्रश्रीमद्वाहिलसंज्ञया ज्ञातः ॥ व्यवकरणपदामात्यो नृपतेः श्रीभामदेवस्य समजनि तदंगजन्मा प्रथितः श्रीराजपाल इति नाम्ना ॥ प्रतिपक्षदिपसिंहः श्रीनृसिंहः सुतस्तस्य
॥३॥ श्रीमान दुर्लभराजस्तदपत्यं बुद्धिधाम सुकविरभूत् ।। यं श्रीकुमारपालो महत्तमं क्षितिपतिः कृतवान् ॥४॥ प्रक्षालयितुम्मलमिव वाणी मज्जति चतुर्विधाम्बुधिषु ॥ यस्य विलासवती गजतुरंगशकुनिप्रबन्धेषु
॥५॥ तेनोपज्ञातमिदं पुरुषस्त्रीलक्षणं तदनु कविता ॥ तस्यैव सुतेन जगदेवेन समर्थयांचके .. अहमपि परेपि कवयस्तथापि महदन्तरं परिज्ञेयम् ॥ ऐक्यं रलयोरिति यदि तत्ति कलभायते करभः । सुललितपदा सुवर्णा सालंकारा सुदुर्लभा सार्था । एकाप्यर्थसुरम्या किं पुनरष्टौ शतं चैताः
॥८॥ परहृदयाभिप्रायं परगदितार्थस्य वेत्ति यः सत्त्वम् ।। सत्त्वं भुवने.दुर्लभसम्भूतिः सुकविरेबकः नृस्त्रीलक्षणपुष्पां खजमेतां सुरभिवर्णगुणगुम्फाम् ॥ मृगराजसभाख्याता अपि सन्तः कुरुत कण्ठस्थाम् ॥१०॥
“રાજાની સભામાં તેમજ રાજાની વૃદ્ધિમાં જે હાથની લાકડી બને છે, એ ત્રિક વિખ્યાત પ્રાગ્વાટ (પિરવાલ) નામને અહી ( ગુજરાતમાં) Jાઈ એક