________________
૨૨૦
૨ સામુદ્રિકતિલક
मांसोपचितोंगुष्ठः समुन्नतो वर्तुलः शुभो यः स्यात् ॥ ह्रस्वश्विपि वक्रः कुलक्षयाय ध्रुवं स्त्रीणाम् वैधव्यं विपुलेन द्वेष्यत्वं स्वल्पवर्त्तुले स्त्रीणाम् || रमणाद्यतायमाना पुनरंगुष्ठेनातिदीर्घेण
॥ १८ ॥
ઉન્નત, અને ગેળ
વળી ગએલા હાય
અંગ્રેš: – પગના અંગુઠા માંસથી ભરાવદાર, સારી રીતે હાય તા શુભ ફળ આપે છે. પરંતુ જો ટુકૈ, ચપટા કે વાંકો તા તે સ્ત્રી કુલને નાશ કરે છે. જો પહેાળા અ'ગુઠા હાય તા વિધવા થાય છે. ટુકા અને ગાળ હાય તા ક્રેષિલી થાય છે. પરંતુ લાંખા અંગુઠા હાય તે પતિને પ્રિય थाय छे. १७-१८
॥ १७ ॥
मृदवगुलयः शोणाः पादाम्बुजस्य च कोमलदलानि ॥ सरला घनाः सुवृत्ताः समुन्नता भोगलाभाय वितरति प्रौढमा दौर्भाग्यत्वं हि किंकरीत्वं च ॥ पृथवः स्थूलाः दुःखं विरला रूक्षाः पुननैःख्यम् पूर्वं वृत्ता यस्यास्तनवोंगुलयः परस्परारूढाः ॥ हत्वा बहूनपि पतीन् सा दासी जायते नियतम यस्याः पथि प्रयात्या रेणुकणाः क्षितितलात्समुच्छलंति सा च कदापि न शस्ता कुरुते कुटिला विनाशं च यांत्या नियतं यस्या न स्पृशति कनिष्ठिकांगुली भूमिम् ॥ सा हत्वा पतिमाद्यं रहो रमते द्वितीयेन यस्या न स्पृशति भूतलमनामिका सा पतिद्वयं हन्ति ॥ अतिहीनायां तस्यां नित्यं कलहप्रिया सा च हीना मध्या यस्याः सा योषित्पौरुषं करोति सततम् ॥ अस्पृष्टायां भुवि तस्यां मारयति पुनः पतित्रितयम् अंगुष्ठाधिका स्याद्यस्याः पादप्रदेशिनी नियतम् ॥ सा भवति दुश्चरित्रा कन्यैव च कोऽत्र सन्देहः
॥ १९ ॥
।। २० ।।
॥ २१ ॥
॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥