________________
५०
जन्मसमुद्रः
अत्र द्रेष्काणेऽष्टमस्थे सति यत्पूर्व निगडैर्बद्धो म्रियते इत्युक्तं स काकश्वाद्यैः काककुक्करशृगालनकुलकोलमूषकैर्भक्ष्यते, यतोऽग्निसंस्कारो न स्यात् तस्य ॥१६॥
मकर का पहला द्रषकाण को निगड नाम का द्रषकाण कहते हैं । कर्क राशि का पहला द्रषकाण, वृश्चिक राशि का प्रथम और दूसरा द्रषकाण, एवं मीन राशि का तीसरा नेषकारण ये चारों भुजंग नाम का द्रषकारण कहा जाता है। इस निगड या भुजंग नाम का द्रषकाण में आठवां भाव हो तो जेलखाने में बेडी से बंधा हुमा मरे या उसको कोप्रा, कुत्ता, शियार, नेवला, चूहा आदि भक्षण कर जावे परन्तु अग्नि संस्कार न होवे ॥१६॥
अथ जलाग्निप्रक्षेपासंस्कार शोषकृतमृत्युज्ञानमाह
सौम्यस्यैष जले क्षेप्यः पापस्यैवं च पावके ।
पापस्य सेष्ट एवं वा सतः सोऽग्रोऽथ शुष्यति ॥१७॥ एष द्वाविंशद्रेष्काणश्च शब्दाष्टमस्थः सौम्यस्य शुभस्य सक्तो यदि तदा जले क्षेप्यो भवति, मृतः सन् जले क्षिप्यत इत्यर्थः । अथ च शब्दात स द्रेष्काणः पापस्यैवमष्टमस्थो यदि तदा पावकेऽग्नौ क्षेप्यो यतोऽग्निसंस्कारो न भवति । वाथवैवं सोऽपि द्रेष्काणोऽष्टमस्थः पापस्य सक्तः सेष्ट इष्टेन शुभेन सह वर्तमानः स शुभो यदि तदा सोऽपि शुष्यति । अथवैवं सोऽपि त्र्यंशोऽष्टमस्थ: सतः शुभस्य सोनः सपापो यदि तदा शुष्यति स मृतः सन् न दह्यते, न बाल्यते वेत्यर्थः ।।१७।।
जो बाईसवां द्रषकारण शुभ ग्रह हो तो मृत शरीर को पानी में डूबो दिया जाय । और पाप ग्रह का हो तो अग्नि में रखा जाय । बाईसवां द्रषकारण पाप ग्रह का हो, परन्तु शुभ ग्रह साथ हो तो मृत शरीर सूखा पड़ा रहे । एवं बाईसवां द्रषकारण शुभ ग्रह का हो परन्तु पाप ग्रह के साथ हो तो मृत शरीर सूखा पड़ा रहे, उसका अग्नि संस्कार न होवे ॥१७॥
अथ कस्यां भूवि म्रियत इतिज्ञानमाह
लग्नांशपतियुक्तःसमायां भुवि मृत्युता।
देवाऽम्भोऽग्निक्रीडाकोशस्वप्नधूल्यवनौत्विनात् ॥१८॥ जन्मकाले लग्नांशपतिरिति । लग्नस्य योंऽशो नवमांशस्तस्य पतिस्तेन युक्तं सदृश राशिस्तस्य समा सदृशी भूमिस्तस्यां भूमौ मृत्युर्वांच्यः । तद्यथायदि स राशिौषराशिस्तदा छागीभूर्मेषादिप्रचारायां भुवि तस्य मृत्युभविष्यति । एवं स वृषराशिस्तदा वृषमहिष्यादिप्रचारायां भूमौ । एवं मिथुनराशिस्तदात्मीयगेहे । कर्कस्तदा जलाश्रये । सिंहस्तदा वने । कन्या चेद् बेडायां जले वा। तुलायां
"Aho Shrutgyanam"