________________
१०८
अथ योगान्तरमाह
एकगेक्ष्ये भपे वार्त्ताssकक्ष्ये नान्येक्षितेऽबले ।
केन्द्र त्राकि दृशि स्यात् सव्रती वा योगसप्तके || १४ ||
जन्मसमुद्रः
भपे यत्र राशौ चन्द्रस्तं पाति स भपो राशिपतिस्तत्र भपे, प्रथवा लग्नेशे एकगेक्ष्ये एकराशिं गच्छन्तिस्म एकगास्तैर्ग्रहैरीक्ष्ये दृष्टे युते वा व्रती । वाथवात्र जन्मराशिपतावबले बलहीने ग्रार्कीक्ष्ये शनिदृष्टे नान्येक्षिते न परैर्दृष्टे सति रोगी सन् व्रतो स्यात् । अत्र राशिनाथे जन्मलग्नेशे वा केन्द्रस्थे प्राकिंदृशि आर्के: शने ग् दृष्टिर्यस्य स तस्मिन् शनिः पश्यतीत्यर्थः स निर्भाग्यो भोज्यार्थी सन् व्रती दीक्षितः स्याद् भवति । शनिराशिपत्योर्मध्याद् यो बलवांस्तस्य दीक्षाग्राही तद्दशायां सत्यां स व्रती स्यात् । अथ लग्नेशः पुष्टः केन्द्रस्थशनि पुष्टं पश्येत् तदा निर्भाग्यो व्रती ।। १४ ।।
चार आदि ग्रह एक राशि के होकर लग्न के स्वामी को अथवा चन्द्रमा जिस राशि पर हो, उस राशि के स्वामी को देखता हो तो व्रती दीक्षित होता है । एवं लग्न के स्वामी या चन्द्र राशि के स्वामी निर्बल हो, उसको शनि देखता हो और कोई ग्रह न देखता हो तो रोगयुक्त दीक्षित होवे । एवं लग्न का स्वामी या चन्द्र राशि का स्वामी केन्द्र में रहे हों, उसको शनि देखता हो तो भाग्यहीन होकर दीक्षित होवे । एवं शनि और चन्द्रराशिपति इनमें जो कोई बलवान होकर केन्द्र में रहा हो तो उसकी दशा में दीक्षित होवे । एवं बलवान लग्नेश केन्द्र में रहा हुआ बलवान शनि को देखता हो तो भाग्यहीन होकर दीक्षित होवे ॥ १४ ॥
प्रस्तावागत शास्त्रान्तरादन्ययोगानाह
यत्र तत्र राशौ शनेद्रेष्कारणगते नवांशगते वा चन्द्रे कुजदृष्टे निर्ग्रन्थः । अथ कुजस्य नवांशेस्थे कुजशनिदृष्टे निर्ग्रन्थः । अथ लग्ने चन्द्रगुरुबुधशनिदृष्टे व्रती । शनिः शुभराशिलग्नस्थश्चन्द्र उच्चांशस्थः शेषग्रहान् पश्येद्धनीव्रती । अथ धर्मे गुरौ लग्नचन्द्रयोः शकिदृष्टयो राजा व्रती तीर्थकर्त्ता शास्त्रकर्त्ता । धर्मस्थे शनौ केनाप्यदृष्टे सति राजयोगो यदि स्यात्तदा राजा, पश्चात्कालं सबलो यदि शनिस्तद्दशायां निर्ग्रन्थः । वाथवा प्रयोगसप्तके पूर्वोक्ते व्रती ।
वाथवान्यशास्त्रोक्ते योगसप्तके च सति व्रती स्यात् । एवं योगसप्तकमाह
यथा लग्नपतिर्लग्नं पश्यति, धर्मपतिर्धर्मं पश्यति, स्थानपतिः स्थानं पश्यती त्येको योगः । लग्नपतिर्धर्मं पश्यति, धर्मपतिर्लग्नं पश्येदिति द्वितीयः । श्रथ लग्नेशो धर्मेश, धर्मेशो लग्नेशं च पश्येदिति तृतीयः । अथ लग्नेशधर्मेशौ धर्मे भवत
"Aho Shrutgyanam"