________________
१०६
अथ दीक्षायोगानाह :
--
जन्मसमुद्रः
जटाकपालभृद्रक्त-वस्त्राजीवी त्रिदण्डिकाः ।
चरको मुनिरर्कात् स्यादेकस्थैश्चतुरादिभिः ॥ १२ ॥
यत्र तत्र स्थाने एकस्थचतुरादिभिः, एकस्था एकराशिस्था ये सूर्योदयश्चत्वारस्तैः कृत्वार्कात् सूर्यादिक्रमादेवंविधो भवेद् व्रती । श्रादिशब्दात् पञ्चभिः षड्भिः सप्तभिर्वा यतिः स्यात् । तद्यथा — यद्येकराशौ चत्वारो भवंति तेषां यद्यर्को बलवान् तदा जटाभृत्तपस्वी कन्दमूलफलाशनो वानप्रस्थोऽग्निपरिचारकः सूर्याराधको वनवासी रुद्रगौरीभक्त: कुमारव्रतः । यदि चन्द्रो बलवान् भवेत् तदा कपालभृन्माहेश्वरी शैववृती निःसङ्गः सोमसिद्धान्तपरः तापसो भवेज्जातः । एवं यदि तेषां मध्ये भौमो बलिष्ठस्तदा रक्तवस्त्रो रक्तपट : शिखाहीनो जितेन्द्रियो भिक्षाकर: । एवं बुधे बलिष्ठे आजीविक : एकदण्डी वैष्णवी समयाधिकारदीक्षितः । एवं गुरौ त्रिदण्डी कषायाम्बरो वानप्रस्थगतः फलोपभोक्ता सद्भीक्षानियमशीलपालको यतितीर्थकारकः । एवं शुक्रे चरकी वैष्णवी पाशुपतव्रतस्थ: । एवं शनौ मुनिर्निर्ग्रन्थ : सर्वसङ्गरहितः श्वेताम्बरो दिगम्बरो वा गाढक्रिय: संतापसः । अथ तेषां चतुर्णा पञ्चानां षण्णां सप्तानां वा मध्ये यो बलवान् तदुक्ता प्रथमा दीक्षा । एवं शेषाणां क्रमेण दीक्षाजातस्य वाच्या । यो दीक्षादाता स ग्रहो ग्रहयुद्ध ऽन्यग्रहजितो यदि तदुक्तां दीक्षां मुञ्चन्ति । एवं द्वौ त्रयो वा चत्वारो वा बलिष्ठास्तेषां षण्णां पञ्चानां वा मध्यात् पराजिता यदि भवन्ति तदा ताभ्यो दीक्षाभ्यो भ्रष्टा भवन्ति । अथान्यदीक्षापतिर्यदि ग्रहयुतो न स्यात् तदा तदुक्तदीक्षाश्रितो म्रियते । तेषामेकस्थानां यावन्तो रविलुप्तकरा प्रस्तमितास्तावन्तः स्वां स्वां दीक्षां न यच्छन्ति स्वदशायाम् 1 अथ किञ्चिद् बलिष्ठा भवन्ति तदुक्तदीक्षितानां भक्ति कुर्वन्ति ।। १२ ।।
जिसकी जन्म कुण्डली में किसी भी स्थान में एक साथ चार, पांच, छः या सातों ग्रह रहे हों तो दीक्षा योग होता है । इन ग्रहों में जो ग्रह बलवान हो उसके अनुसार दीक्षा कहना । जैसे - सूर्यं बलवान हो तो जटा को धारण करने वाला, तपस्वी, कन्द-मूल का भक्षण करने वाला, वानप्रस्थ, धूनी तपने वाला, सूर्य का उपासक, वन में रहने वाला, शिवपार्वती का भक्त या कुमार व्रत को करने वाला होता है । यदि चन्द्रमा बलवान हो तो कपालभृन्महादेव के उपासक, एकाकी चन्द्रमा का उपासक, तापस होवे । यदि मङ्गल बलवान हो तो लाल वस्त्र को धारण करने वाला, शिखा रहित, जितेन्द्रिय भिक्षुक होवे । बुध बलवान तो एकदंडी, वैष्णवी दीक्षा होवे । गुरु बलवान हो तो त्रिदण्डी, कशाय रंग के वस्त्र धारण करने वाला, वानप्रस्थी फलाहारी, भिक्षा, नियम व्रत और शीलव्रत का पालन
"Aho Shrutgyanam"