________________
४८ अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गावाधरी सिद्ध्योः सत्योः कश्चिदनुमितिमुपैति ताशबाधादिग्रहस्य कचिदप्यनु. मितौ प्रतिबन्धकत्वाऽसम्भवात्तेषां हेत्वाभासताविलोपापत्तिश्च इति चेट,
चन्द्रकला बहन्याद्यनुमिति प्रत्येव पर्वतत्वादिसामानाधिकरण्याद्यवगाहिवतयादिनिश्चय प्रतिबन्धकतया निरुक्तसाध्य निश्चयसत्त्वेऽपि तादृशानुमित्यायत्तिबारणमशक्यमिति भावः
निरुक्तानुमितेरिष्टापत्ति नसम्भवतीत्याह नहीति । अनुमितिम्=पर्वतत्त्वावच्छेदेन वलयादिसाध्यकस्थले वह्निव्यायधूम-पर्वतत्वधर्मद्वयव्यापकसंयोगावगाहानुमितिम् । तादृशानुमितेः सामानाधिकरण्यावगाहित्धेन सामानाधिकरण्येन साध्याक्षिनिश्चयसत्वे तादृशानुमितेरुत्पादो नेष्ट इति हृदयम् ।
तादृशेति । पर्वतत्वादिसामानाधिकरण्यमात्रावयाहिपर्वतधर्भिकवह्नयभावादिरूपवाधादिनिश्चयस्येत्यर्थः । क्वचिदपीति । आचार्यमते एकदेशावच्छिन्नसंसर्गतानभ्युपगमे कुत्रापि अपच्छेदारच्छेदेनानुमितो निरुक्तबाधनिश्चय स्य प्रतिबन्धकत्वस्याऽरसम्भवादिति पर्यवसितार्थः। तेषाम् = अवच्छेदावच्छेदेन साध्यस्थले शुद्धस्वरूपेण यह न्यभावविशिष्टपर्वतादीनाम् । हेवाभासता = हेतुदोषता । विलोपापत्तिरिति। अनुमितिप्रतिबन्धकयधार्थज्ञानविषयत्वस्थ तत्राऽसत्यादित्याशयः । इदमत्रावधातव्यम, पर्वतत्वसामानाधिकरग्येन बहमादिनिश्चयदशायां यथा पर्वतीयसंग्रोगेन पर्वते वन्यनुमितिर्भवति तथा पर्वतमापच्छेदेन वहन्यादेः साध्यतास्थले वहिव्याप्यधूम-पर्वतस्वधर्मद्वयव्यापकलंयोगेन वहन्यनुमितेः स्वीकारेऽपि पर्वतस्वसामानाधिकरण्येन वहन्यादिनिश्चयदशा तादृशानुमितिरपि भवत्येव । सामानाधिकरण्येन साध्यनिश्चयदशायां अवच्छेदाचच्छेदनानुमित्युत्पादस्य सर्ववादिसिद्धतया पर्वतत्वसामानाधिकरण्येन वन्यादिनिश्चयकाले शुद्धपर्वतत्वव्यापकवलिप्रतियोगिकसंयोगेन पर्वतादौ वन्यायनुमितिवियत एवेत्यापत्तिदानं विभावनीयमिति । यद्यपि आचार्य मते निरुक्तापत्त्यादिवारणायैकदेशव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम आवश्यकस्तथापि यथोक्त
___ कलाविलासः के ताशनिश्चयप्रतिबध्यतावच्छेदककोटौ धर्मितावच्छेदकताया इतरवारकपर्याप्तेरवश्य निवेशनीयतया आचार्यते सर्वदैव हेतुविशिष्ट पक्षतावच्छेदकस्यैव भानात् अनुमितिसामान्यापत्तिरेवाभ्युपगन्तव्येति । ____ अथ लिंगोपधानमते हृदो वह्निमान् घटत्वादित्यादौ वह न्यभावव्याप्यवद्घटेऽतिव्याप्तिरेवं हृदो गगनवान् धूमादित्यत्र वृत्त्यवच्छेदेन गगनाभाववत्त्वस्यापि
"Aho Shrutgyanam"