________________
अनुमानगादाधर्यां सामान्यनिरुक्तिप्रकरणम्
* गादाधरी* अथ लिङ्गोपधानमते हेतोः सर्वत्रैव धर्मितावच्छेदकतया भानात्तादृशसंसर्गताभ्युपगम आवश्यकः, अन्यथा शुद्ध पर्वतत्वावच्छेदन हेतुमत्ता
चन्द्रकला 8 ननु पर्वतत्वावच्छिन्नविशेष्यकह्निविधेयकानुमितित्वावच्छिन्न मप्रति वह्निव्याप्यधूमप्रकारकपर्वतविशेष्यः निश्च स्वेन वह्निव्या'यालोकादिप्रकारकपर्वतविशेप्यकनिश्चयत्वादिना च हेतुत्वकल्पने वहिव्याप्यधूम मानप्रकारकनिश्चयादिजन्यायामनुमितौ व्यभिचारः, तादृशालोकादिनः रकनिश्चय विरहादतः वह्निव्यायधूमप्रकारकनिश्चयाहि तोत्तन्जायमानपर्वतकवलयन मिती तादृशनिश्चयत्वेन जन ताया मणिकारम् तसिद्धत्वेऽपि अव्य हितोत्तरत्वस्य कार्यताबच्छेदककोटौ निवेशनीयतया गौरवमित्युदयनाचार्य मतमेव समीचीन तन्मते पहिव्यायधूमविशिष्टपवतधर्मिकवलयन मिति ति वह्निव्या प्यधूमप्रकार पर्वतविशेप्य कनिश्चयत्वादिना पृथक हेतुत्वस्य लाघवातू कल्पनीयतया न व्यभिचारः, तथाच वक्ष्यमाणदोषेण तन्मते एक देशव्यापकत्वावच्छिन्नससर्गताया आ ३यकत्वे लक्षणघटकानुमितिपदस्थ तन्मतसिद्धान मितिपरत्वव्याख्यानमेव युक्तमित्याशंकते अथेति । लिगोपधानमते = साध्यव्याप्य हेतुविशिष्टे पक्षे केवलहंतुविशिष्टे वा पक्षे साध्यानुमितिमभ्युपगच्छ तासु दयनाचार्यमता यायिनां मते । तिरिति । साध्य व्यायेत्यादिः। सवव = सकलानुम्तिौं, अ.मितिमात्रे इति यावत् । तादृशेति । धर्मितावच्छेदकतापर्याप्त्यधिकरणयकिञ्चिदकधर्मव्यापकत्वावच्छिन्नसंसर्गताभ्युपगम इत्यर्थः । आवश्यक इात । तथा च आचार्यानमितिपरमेव निरुत्तलक्षणघटकीभूतानुमि तिपदमस्त्विति भावः । तादृशैकदेशव्यापकत्वावच्छिन्नसंसर्गतानभ्युपगमे दोषमाहान्यथेति । आचार्यर ते तादृशैक देशव्यापकत्वावच्छिन्नसंसर्गतानभ्युपगमे इत्यर्थः। शुद्ध त । पर्वतमात्र व्यापकधूमादिप्रतियोगिकसंयोगेनेत्यर्थः । हेविति । साध्यव्याप्यहेतुप्रकारकनिश्चयस्थले
* कलाविलासः कपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन धर्मितावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिविशेष्यताव्यापकत्वमेव संसगाँश भासत इति तात्पर्यम् ।
न चैवमेकदेशव्यापकत्वस्य प्रामाणिकत्वे किं दृषणमिति वाच्यम् , तथा सति द्रव्यपक्षकवह्निसाध्यकस्थले वह्निव्याप्यधूमविशिष्टद्रव्यं वह्निमदित्यनुमितेः प्रमात्वापत्तेः । आचार्यमते तु तादृशानुमितेरे कदेशव्यापकतावगाहिताया अनभ्युपगमेन तादृशापत्तरसम्भवादिति वदन्ति । यद्यप्येकदेशव्यापकत्वावच्छिन्नसंसर्ग
"Aho Shrutgyanam"