SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । पुरओ पुरोहिओ अह, पभणइ दण जिणमयं रायं । आराहिएहि एहिं, पासंडेहिं च किं धम्मो(?) ॥४५॥ पडिकूलेहिं वयणेहि, कइ वि उत्तरइ नेव निवचित्तं । अणुकूलेहिं वयणेहि, सइ .......................(१) ॥४६॥ पए साहू जत्य य, चलंति चरणेहिं तं च [तहि?] तित्यं । कह तुम्हाणं चरणेहि, जुज्जए इंसिउं नाह! ॥४७॥ इय सुणिऊणं राया, तह त्ति पडिवजए तो नयरे । सोऽणेसणं मुणीणं, कारावइ पइगिहं निचं ॥४८॥ ते वि अपज्जोसविया, इय नाऊणं मुणीसरा चलिया । मरहबदेसमंडणपइटाणपुरस्स याभिमुहं ॥४९॥ जाणाविओ च पढम, पजोसवणं न ताव कायन्छ । जाव य अम्हाणं चिय, आगमो होइ नरनाहो ॥५०॥ महया विच्छड्डेणं, पवेसिया सालिवाहणनिवेणं । परमारिहेण तेणं, पइहाणपुरम्मि नियमि] ॥५१॥ चंदणवडियाए आगएण भणियं च तेण भूवइणा । पज्जोसवणं आहण, छट्ठीदिवसम्मि भुवणपहू ! ॥५२॥ जओ---- भवयसुद्धपंचमिदिणम्मि इंदस्स इवइ जत्तमहो । तं सच(तम्मन्वं?) मह नयरे, कुसुमफलाणं असंपत्ती ॥५॥ सो सूरी सुत्तहरो, भणइ तओ एरिसे अजुत्तं ति । चउदसपुन्वधरेहि, मणियं एवं........................ ॥५४॥ अवि चलइ मेरुचूला, सुरो वा उम्गमिज्ज अबराए । नो पंचमीए रयणी, पज्जोसवणा अइक्कमइ ॥५५॥ [जओ मणियमागमे] जहा गं भगवं महावीरं वासाणं सवीसइराए मासे वइकं ते वासासासं पज्जोसवेइ, तहाणं गणहरा वि । जहा गं गणहरा तहा गं गणहरसीसा वि ! जहा णं गणहरसीसा तहाणं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहाणं अम्हे वि वासावासं पज्जोसवेमो, नो तं रयणिमइक्कमिजत्ति । परं तुम्ह अभन्थणयाए-स धम्मस्स अब्भत्थणयाए चउत्थीए भागच्छइ ति । ताहे भणियाओ राइणा अंतेउरियाओ जहा-तुम्हे पक्खियपडिक्कमणथं अमावसाए उववास काऊण उत्तरपारणयाए सावो पडिलाभित्ता पारेह । तहेव कयं । जायं पडिक्याए उत्तरपारणयं । तं च सब्बलोएहि कयं ।। पत्र प्रष्टपाठः प्रतौ ॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy