________________
मन्त्रियशपालविरचितं
[ तृतीयो
अवि य--
सा संतिदेवितणया दाणपंडागाइ संतिभगिणीए ।
धूया तुमं ति ता पुत्ति ! मच्छरो को गु भगिणिजणे ? ॥४॥ विदूषकः-(सान्तसिं ) (१) अहो ! सरसो कधानियेसो । तदो किं पडिवन्नं देवीए ?।
रौद्रता--(२) किमन्नं भोदि ? णं सिरसा पडिच्छिदं भगवदीसासणं।
विदूषकः-(सहर्ष ) (३) दिडिया छुहाकरालिदो चिरादो लभिस्सदि अज विवाहजन्ने जहिच्छिदं ललिदसहावबंभणो भोयणं । ( इत्युत्थाय नृत्यति ।)
रौद्रता--(४)अन्ज ! अजवि सविलंबु व्व विवाहजन्नो। विदूषकः-( सविपादं ) (५) कधं चिय ? ।
रौद्रता-(६) जदो भट्टिणीए गडय संबंधपयडणपुव्वयं सप्पणयं पत्थिदो विवेयपत्थिवो किवासुंदरि ।
विदूषकः-(साशंक ) (७) ता किं न पडिवादिदा तेण तणया देवीए ?।
अपि च
सा शान्तिदेवीतनया दानपताकायाः शान्तिभगिन्याः ।
दुहिता त्वमिति ततः पुत्रि ! मत्सरः को नु भगिनीजने ? ॥ (१) अहो ! सरसः कथा निवेशः । ततः किं प्रतिपन्नं देव्या ?। (२) किमन्यद्भवति ?, खलु शिरसा प्रतीष्टं भगवतीशासनम् ।
(३) दिष्ट्या क्षुधाकरालितश्चिरालप्स्यतेऽद्य विवाहयज्ञे यथेष्टं ललितस्वभावब्राह्मणो भोजनम् ।
(४) आर्य ! अद्यापि सविलम्ब इव विवाहयज्ञः । (५) कथं खलु ।
( ६ ) यतो भट्टिन्या गत्वा संबन्धप्रकटनपूर्वकं सप्रणयं पार्थितो विवेकपार्थिवः कृपासुन्दरीम् ।
(७) ततः किं न प्रतिपादिता तेन तनया देव्यै ? । १B&C 'वडायाइ. २ B&C बो ब्व.
"Aho Shrutgyanam"