________________
८२
मन्त्रियशःपालविरचितं
जस्स सरेहिं गईंदा परूढपक्व व्व पव्वया जाया । इय मुणिय नारयाओ वज्जं सक्केण सच्चवियं ॥ २ ॥ ता उवसप्पामि । ( उपसृत्य प्रणम्य च ) देव ! एस पुरिसो अज्ज भमंतेण मए लडो । एद्स्स य पासे एस लेहो ।
राजा - कासौ कासौ ? |
[ चतुर्थी
( दाण्डपाशिको लेखमुपनयति । ) राजा - ( उद्वेष्ट्य वाचयति । )
स्वस्ति श्रीजनमनोवृत्तेः श्रीमोहमहाराजो गूर्जरैराजराजधान्यां कल्याणमित्रं कलिकन्दलमतिनिबिडमालिङ्गय समादिशति । यथा, क्षेमोऽस्माकम् । भवतापि निखिलप्रवृत्तिगर्भिणी निजकौशलकथातिलकिता निरन्तरमस्मन्मनः प्रमोदाय प्रया विज्ञप्तिः । तथा विपक्षपरिजनोपजापकर्मणि नित्यमवहितेन स्थातव्यम् । यश्च त्वत्पार्श्वे मिथ्यात्वराशिनामा तापसच्छद्मा रसप्रदश्चिरात्महितोऽस्ति स यथाकालं प्रस्तुतप्रयोजने व्यापारयितव्यः । ये च चत्वारः कोपगर्वच्छद्मलौल्यनामानस्तीक्ष्णास्त्वन्निकटे प्रहिताः सन्ति तेऽपि नचिरादधिकृतकार्ये नियोजयितव्याः । अत्रार्थे भवन्तं त्वरयितुं संसारको नाम लेखहारकः प्रहितोऽस्तीति । ( पुनर्विमृश्य च ) दाण्डपाशिक ! एनं तावत्कारागार - निगडितं कुरु ।
दाण्डपाशिक:देवस्स सासणं । किंतु किं पि विनवणीयमत्थि ।
राजा - विश्रब्धमभिधीयताम् ।
( तेन सह निष्क्रम्य प्रविश्य च ) ( १ ) देव ! अणुदि
दाण्डपाशिकः — (२) सामिणी नगरसिरी विन्नवेदि - 'इमेहिं वसणेहिं निव्वासिदेहिं सुहं भविस्सदि । अवरं च ' जाव एदाई न निव्वासिदाई न ताव
यस्य शरैर्गजेन्द्रा प्ररूढपक्षा इव पर्वता जाता: ।
इति ज्ञात्वा नारदाद्वत्रं शक्रेण सत्यापितम् ॥
तदुपसर्पामि । देव ! एष पुरुषोऽद्य भ्रमता मया लब्धः । एतस्य च पार्श्वे एष लेखः ।
( १ ) देव ! अनुष्ठितं देवस्य शासनम् । किन्तु किमपि विज्ञपनीयमस्ति ।
( २ ) स्वामिनी नगर श्रीः विज्ञपयति- 'एभिर्व्यसनैर्निर्वासितैः सुखं भविष्यति । अपरं च
१ B & C रराजधा
"Aho Shrutgyanam"