________________
मन्त्रियशः पालविरचितं
[ चतुर्थी
देशश्री: - ( १ ) वच्छे ! अज्ज पुण कीस तुमं विसेसभूसिद् व्व
दीससि ? |
७४
नगर श्रीः – (२) अज्जे ! अज महसवो जादो । देशश्री:- ३ ) केरिसो ? |
नगर श्रीः -- ( ४ ) अज्ज राएसिणो सत्तुंजयरेवयपमुहमहातित्थजत्तं कडुय पडिनियत्तस्स पवेसमंगलं संवृत्तं ति ।
( नेपथ्ये )
(५) हला वणराईए ! अदिसीदले वि तुह भवणे न लहेमि रदिं । हला सोमदे ! एस संतावो इमेहिं कुसुमकिसलयपमुहोवयारेहिं न उवसमदि । देशश्री:- ( ६ ) वच्छे ! किमिदं ? |
( नगर श्री: कर्णे एवमेव । )
देशश्री:- ( ७ ) हुं नादं । वच्छे ! दंसेहि तं किवासुंदरि । नगर श्रीः -- ( ८ ) इदो इदो एदु अज्जा । ( किञ्चित्परिक्रम्य । ) इमस्सि पसे वदि किवासुंदरी ।
( ततः प्रविशति कृपासुन्दरी वनराजी सोमता च । )
कृपासुन्दरी - (संतापमभिनीय ) ( ९ ) सहि वणराइए ! इहं पि नत्थ निव्वुदी ता का गदी ? |
( १ ) वत्से ! अद्य पुनः कस्मात्त्वं विशेषभूषितेव दृश्यसे ? |
( २ ) आयें ! अद्य महोत्सवो जातः ।
( ३ ) कीदृशः १
( ४ ) अद्य राजर्षेः शत्रुञ्जय रैवतप्रमुखमहातीर्थयात्रां कृत्वा प्रतिनिवृत्तस्य प्रवेशमङ्गलं संवृ
तमिति ।
( ५ ) हला वनराजिके ! अतिशीतलेऽपि तव भवने न लभे रतिम् । हला सोमते ! एष संताप एभिः कुसुम किशलयप्रमुखोपचारैर्नोपशाम्यति ।
( ६ ) वत्से ! किमिदम् ? |
( ७ ) हुं ज्ञातम् । वत्से ! दर्शय तां कृपासुन्दरीम् ।
( ८ ) इत इत एत्वार्या । अस्मिन् प्रदेशे वर्त्तते कृपासुन्दरी ।
(९) सखि वनराजिके ! इहापि नास्ति निर्वृतिस्ततः का गतिः ? |
"Aho Shrutgyanam"