________________
मन्त्रियशःपालविरचितं
[ चतुर्थी
वनिता - ( १ ) इदो इदो एदु पियसही । (इत्युभे परिक्रामतः । ) वनिता - ( सम्यग् निरूप्य ) (२) आ ! कधं पुरदो देव दीसदि पियसही नयरसिरी ? |
( प्रविश्य नगर श्रीः । )
८
3
नगरश्रीः -- ( ३ ) सबहुमाणमाणत्त म्हि चालुक्कचंदेण भद्दे नयरसिरि ! जा एसा विवेयदुहिदा किवासुंदरी नाम सा मए तुह नासीकदा तथा अणुकूलिदव्वा जधा वारं वारं मं पदि पिम्मं दढीकरेदि । मए वि तहा तहा अणुपर्येत्तिदा जधा संपदं राएसिं घ्येवं ज्झायंती विरहता वकिलंता कालं वोलदि । मज्झ पियसहीए वणराईए संसग्गेण जादविणोदा वहदि । ता गड्डय तं संभावइस्सं । ( पुरतो निरीक्ष्य सहर्ष ) दिट्ठिया वणराईदुदीया भगिणिया देससिरी दोसदि । ( सहसोपसृत्य ) सागदं जिट्ठभगिणियाए ? | ( इत्युभे परिष्वजेते | ) वनिता -- (४) तुम्ह दुण्ह भगिणियाणं गंगाजसुणाणं व रमणिज्जो संगमो । ता किमित्थ अहं करेमि ? । ता वरं गड्डय किवासुन्दरं पच्चुविक्खिस्सं । ( इति निष्क्रान्ता । ) देशश्री: - ( ५ ) भगिणिके । चिरादो दिहासि । नगर श्रीः- ( ६ ) अज्जे ! अध किं ? |
( १ ) इत इत एतु प्रियसखी ।
( २ ) आः ! कथं पुरत एव दृश्यते प्रियसखी नगर श्रीः ? 1
( ३ ) सबहुमानमाज्ञप्तास्मि चौलुक्यचन्द्रेण ' भद्रे नगरश्रि ! या एषा विवेकदुहिता कृपासुन्दरी नाम सा मया तव न्यासीकृता तथाऽनुकूलयितव्या यथा वारं वारं मां प्रति प्रेम दृढीकरोति' । मयापि तथा तथानुप्रवर्तिता यथा साम्प्रतं राजर्षिमेव ध्यायन्ती विरहतापक्लान्ता कालं गमयति । मम प्रियसख्या वनराज्याः संसर्गेण जातविनोदा वर्तते । तद् गत्वा तां संभावयिष्यामि । दिष्ट्या वनराजीद्वितीया भगिनिका देशश्रीर्दृश्यते । स्वागतं ज्येष्ठभगिन्याः ? |
( ४ ) युवयोर्द्वयोर्भगिन्योर्गङ्गायमुनयोरिव रमणीयः संगमः । तत् किमनाहं करोमि ? । तद् वरं गत्वा कृपासुन्दरीं प्रत्युपेक्षिष्ये ।
( ५ ) भगिनिके ! चिराद्दृष्टासि ।
( ६ ) आयें ! अथ किम् ? ।
१ B & C तथा . २ B & C पेम्म ३ B & C करे. ४ C अणुमन्त्रिदा ५ B & C जेव. ६ B & C मज्झं च पि
" Aho Shrutgyanam"