________________
किञ्चिदभिधे
निश्चितमेवैतद्विपश्चिदपश्चिमानां दुरन्तसंसारकान्तारसंसरणसमासादित क्लेशभूयिष्ठानां प्राणिगणानां परमश्रेयोनिधानभूमिः पुरुषार्थशेखरायमाणो मोक्ष एव परमं शरणमिति, तदवाप्युपायनिश्चिचीषायाचा सम्भावनाविपरीत भावनादुर्वासनादिवासितान्तः करणैस्तीर्थान्तरीयैरन्यथाऽन्यथा प्रहणेन प्राणेन तरलीकृतानामात्यन्तिकसुखपथ परिभ्रष्टत्वा देवानन्तभव भ्रमणपतितानां मरणतुल्यानामपारकरुणापारावारनिखिलपदार्थव्रातवेद्याप्त मुख्य भगवदर्ह न्मुखाम्भोरुह विनिर्यद्वचनामृतमेवोजीवनविधान - दक्षमिति च ।
तश्च वचनं नित्यानित्याद्यनेकान्तात्मकप्रत्यक्षादिप्रमाणाविसंवादिवस्तुतत्त्वव्यवस्थापकं विविधविकल्पोपनीतनयजालोपष्टम्भविधिभेदपदार्थैकवाक्यविधिविधानान्मध्यस्थवाक्यवत्प्रमाणगोष्ठीगरिमत एव प्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं तीर्थान्तरीय प्रज्ञापनातीत पदार्थसाधनं वादपरमेश्वरस्याद्वादसुधाधवलितं सुनिर्मलचारित्ररत्नाकरमिति ।
एवंविधमपि शासनं प्राचीनपरिकल्पितपापप्रयत्नजातपापसन्दोह परिपाकपरिणतज्ञानावरणविशेषा लाभपूजाख्यातिलोलुपाः केचिदविगणय्य तत एव निरवधारणानपि नयानुपादाय सावधारणीकृत्य निजमतिवैभवप्रख्यापनाय निर्मूलैकान्तनित्यानित्यभेदाभेद सामान्यविशेषकालेश्वर नियतियदृच्छापुरुषकाराद्यवलम्बनेन महतो निबन्धान् दुर्गमसंसारभ्रमणहेतूनारचयाञ्चक्रुः, प्रज्ञापयामासुश्च सरलहृदयान् । तदीयप्रकाशितसामान्य चमत्कारादिवशीभूताश्च सम्यक्छुद्धानादपि सुदूरगता बालधियो महदज्ञानान्धकाराच्छादितदृष्टयो बभूवुः ।
विलोक्य चैवंविधं जगदनुदिनं विपरीतमतिप्रसारितदुरन्तवाग्जाले मृतप्रायं जटिलतामाविभ्राणमपारानुकम्पापगातरङ्गतरङ्गितान्तरङ्गः पूर्वाश्रमे ब्राह्मण्यमादधानोऽपि श्रीवर्द्धमानतीर्थकरावेदिततस्वश्रद्धाभक्तिसुधाधवलितमानसः षडङ्गश्रुतिषड्दर्शनाद्यध्ययनाधिगतदुष्प्रधयै प्रतिभासम्पदलङ्कृतः संविग्नदिवाकरः ज्ञानन्त्रिकसस्य संपादनाय स्वपरसमय तथ्यातथ्यपरीक्षाविधानचमत्कृतिकरसतर्कधाराधरो द्वात्रिंशद्वात्रिंशिकान्यायावतारादिप्रबन्धजनिकर: कमनीय कवितावनिता करधरः सुनिश्चितबाधकप्रमाणानुपलम्भाद्विक्रमचरितादिपूर्वाचार्यप्रन्थप्रामाण्यात्तथाविधपरम्परातश्च संवत् प्रवर्त
"Aho Shrutgyanam"