SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सम्मतितरपयोपानम् विषयाः नम् पृ. पं. | विषयाः १४१४ पुरुषत्वे सतीति विशेषणे १४३० चतुर्दशपूर्वसंवित्संबन्धित्वादोषप्रदर्शनम् ३५५ ६ . भावसिद्धिर्यथा तथैव मुक्ति१४१५ आर्यदेशोत्पत्त्यादि विशेषणे भाक्त्वसिद्धिरपीति वर्णनम् ३५९ २१ ऽपि दोषोद्भावनम् ५५ ७१४३१ अविद्यमानार्धःसप्तमनरक१४१६ वस्त्रपरिग्रहस्य तृष्णापूर्व प्राप्स्यविकलकारणकर्मबीजकत्वमाशंक्याऽऽहारादीनामपि भूताध्यवसानत्वहेतोविकतथात्वप्रसङ्गमुद्भाव्य निरस ल्पनातो निरसनम् २५ । १४३२ स्त्री तथाविधकर्मण्या-- १४१७ आहारादेः क्लिष्टाध्यवसायाहेतु । गमस्य प्रमाणत्वे मुक्तितामाशंक्य निरसनम् ३५६ २ योग्यतापि तत एव प्रति१४१८ वस्त्रादिग्रहणे प्राणिव्याप पन्नेत्यभिधानम् ३६० १४ त्तिमाशंक्य प्रतिविधानम् ३५६ ८ | १४३३ स्त्रीणामायशुक्लध्यानद्वयाभा. १४१९ वस्त्रादिग्रहणस्य नैन्थ्यवि वान्न निर्वाणमित्यस्य दूषणम् ३६१ ३ पक्षभूतत्वासिद्धिवर्णनम् ३५६ २२ १४३४ क्रूराध्यवसायत्वं तासामि त्याशंकानिराकरणम् १४२० वस्त्रादेर्धर्मोपकरणतासाध ३५६ २७ १४३५ भगवत्प्रतिमाया आभरणा१४२१ पात्रस्यापि धर्मोपकरणत्व दिन विधेयेति दैगम्बरमतसमर्थनम् ३५७ ९ प्रतिक्षेपः ३६१२३ १४२२ करपात्रित्वे दोषप्रदानम् . ३५७ १६ | १४३६ सिद्धान्तप्रत्यनीकः सम्य गर्थावधारणविधुरो भव१४२३ स्वीकृतग्रन्थत्वादिहेतो तीति प्रदर्शिका कारिका ३६२ ६ निराकरणम् १४३७ तदर्थप्रतिपादनम् ३६२ १० १४२४ सोपानोसंहारः १४३८ स्वपरसमयविज्ञानाभावे स्त्रीमुक्तिसाधनम् दोषप्रदर्शनपरा कारिका ३६२ १७ १४२५ मुक्तिभाक्त्वाभावसाधकस्त्री १४३९ तद्भावार्थवर्णनम् ३६२ २१ त्वहेतोर्विकल्पविधानेन निर. १४४० नानक्रिययोरम्यतरन्न मोक्ष साधनमिति बोधककारिका ३६३ ३ सनम् ३५८ २२ १४४१ तद्भावार्थप्रकाशनम् ३६३ ७ १४२६ अबिकलचारित्रप्राप्तिन स्त्री. १४४२ जिनवचनस्य मङ्गलं भवत्विति णामित्यस्य दूषणम् ३५८ २७ प्रतिपादनपरा कारिका ३६३ १९ १४२७ विशिष्टचारित्रवत्वेऽपि न १४४३ तद्वयाख्यानम् तासां परिणामविशेषप्राप्ति १४४४ प्रत्येक नयानां दुर्नयत्वेऽपि रित्याशकाय निराकरणम् ३५९ ५ सापेक्षाणां सुनयत्वमित्यभि१४२८ स्त्रीणां तद्वेदपरिक्षयसाम धानम् यंकथनम् ३५९ ११ १४४५ प्रकरणोपसंहारः ३६४ १२ १४२९ उदितस्त्रीवेदत्वादिति हेतो १४४६ सङ्कलयितुर्वृत्तानि निराकरणम् ३५९ १७ | १४४७ सोपानस्य ग्रन्थस्य च पूर्णता ३६४ २८ -: इति विषयानुक्रमः : "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy