SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयाः पृ. 4.1 विषयाः १३७४ अप्रशस्तात्मपरिणामद्वय | १३९८ पदार्था वाक्यार्थ कथं बोवर्णनम् आर्त्तवर्णनश्च ३४२ २ धयन्तीति विकल्प्य प्रत्य१३७५ रौद्रध्यानवर्णनम् ३४२ ११॥ क्षानुमानपक्षयोर्दूषणप्रद१३७६ प्रशस्तपरिणामद्वयमभिधाय र्शनम् ३५१ १० धर्मध्यानवर्णनम् ३४२ २० १४९९ अर्थापत्तित इति पक्षस्य १३७७ शुक्लध्यानवर्णनम् निराकरणम् ३५१ १६ १३७८ तस्याद्यभेदवर्णनम् ३४३ १४ | १४०० वाक्यार्थेन सह सम्बन्धप्र१३७९ द्वितीयभेदवर्णनम् ३४४ १ तिपत्त्यसम्भवप्ररूपणम् ३५१ २१ १३८० तृतीयभेदाभिधानम् ३४४ ७ १४०१ क्रियाद्यवच्छिन्नः सामान्य १३८९ चतुर्थभेदनिरूपणम् ३४४ ११ विशेषात्मको वाक्यार्थ इति १३८२ मोक्षवर्णनम् ३४४ १७ स्वपक्षस्य संक्षेपेण वर्णनम् ३६२ १ १३८३ आस्रवादि साधनम् ३४४ २० १४०२ अन्विताभिधानमतनिरासः ३५२ १२ १३८४ निर्जरासिद्धिः ३४५ १४ १४०३ विशेषा अपि न पदवाच्या १३८५ बन्धवर्णनम् इति वर्णनम् ३५२ १९ १३८६ आगमप्रामाण्यवर्णनम् ३४६ १५ | १४०४ समानासमान परिणामात्म१३८७ सोपानोपसंहारः ३४७ ३ कैकवस्तुप्रतिपादकत्वं शब्द स्येति स्वपक्षप्रदर्शनम् ३५३ ५ वचनविचारः १४०५ सोपानोपसंहारः ३५३ १५ १३८८ सामान्य वाच्यमिति पूर्वपक्षः ३४७ ११ १३८९ वाक्यमेव प्रवृत्तिनिमित्तव्य. मुनिवस्त्रादिसमर्थनम् वहारक्षममिति वर्णनम् ३४७ १६ | १४०६ अर्थवशात् सूत्रनिष्पत्तिरित्य१३९० तन्निराकरणारम्भः भिधानपरा कारिका ३५३ २३ १३९१ पूर्वपदानुरञ्जितं पदमेव वा १४०७ तदर्थव्यावर्णनम् ३५४ १ क्यमिति मतान्तरनिरूपणम् ३४८ १० १४०८ अनेकान्तार्थप्रतिपादकत१३९२ तत्प्रतिविधानारम्भः ३४८ २० यैव सूत्रस्य व्याख्या कार्येति १३९३ लिङ्गादिभिर्भावोऽभिधीयत वर्णनपरा कारिका इति मनिरासः ३४८ २४, १४०९ तद्व्याख्यानारम्भषम् ३५४ १७ १३९४ प्रेषणाध्येषणादिभिन्नः प्रवर्त १४१० दिग्वाससः पूर्वपक्षः ३५४ २४ कैकस्वभावो विधिलिङर्थ इति | १४११ तदुक्तस्य रागाद्यपचयनिमतदूषणम् ३४९ १४ मित्तनैर्ऋथ्यस्य विकल्प्य१६९५ न हिंस्यादिति प्रतिषेधवि प्रतिक्षेपः धेरयुक्तताप्रतिपादनम् ३५० ११ / १४९२ देशनैग्रंथ्यपक्षेऽपि विक१३९६ वाक्यार्थो भावनेतिमत ल्पनम् दूषणञ्च प्रदर्शनम् ३५० २५ / १४१३ वस्त्राद्यभावहेतोः पारापतादौ १३९७ तन्मतदूषणारम्भः व्यभिचारदानम् "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy