SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३२ सम्मतितरवसोपानम् विषयाः पृ. पं. | विषयाः १०९७ तदर्थः २४९ १७ | १११८ तत्र दृष्टान्तप्रदर्शनपरा १०९८ श्रुतदर्शनं न भवतीति प्रद कारिका २५४ २२ र्शनपरा कारिका २४९ २१ | १११९ दान्तिके योजनादर्शिका १०९९ तद्व्याख्यानम् कारिका २५५ ६ ११०० अवधेर्दर्शनरूपताऽपीति ११२० द्रव्यपर्याययोर्भदवर्णनपरा वर्णनपरा कारिका सव्याख्या कारिका २५५ १९ ११०१ तदर्थव्याख्यानम् १ केवलज्ञानात्मनोः कथञ्चि११०२ केवलस्य ज्ञानदर्शनात्मक देकत्ववर्णनपरा सटीका तावर्णनपरा कारिका कारिका १९०३ तद्भावस्फुटीकरणम् ११२१ सोपानोपसंहारः २५६ १४ ११०४ छमस्थावस्थायां वैलक्षण्य. सामान्यविशेषात्मकत्वस्थापनम् प्रकाशनम् ११०५ आभिनिबोधो दर्शनं मति ११२३ सामान्यविशेषयोर्भेदाभेदज्ञानश्चेति मतनिराकरणम् २५१ प्रदर्शिका टीकायुता कारिका २५६ २२ ११०६ द्वयात्मक एक एव केवला. ११२४ तयोरेकान्तेन भेदाभाववर्ण। वबोध इतिदर्शनपरा कारिका २५१ २८ नपरा कारिका २५७ ७ ११०७ तदर्थवर्णनम् २५२ ३ | ११२५ अनेकान्तवस्तुप्रतिपादकं ११०८ एवं श्रद्धधानः सम्यग्दृष्टि वचनमाप्तस्येति निरूपणपरा कारिका २५७ १९ रिति वर्णनरूपा कारिका २५२ ७ ११२६ तद्भावार्थवर्णनम् २५८ १ ११०९ तदर्थः २५२ ११ १९१० सम्यग्ज्ञाने सम्यग्दर्शनं नि. ११२७ प्रत्युत्पन्नभावस्य विगतभयमेनेति वर्णनरूपा कारिका २५२ १६ विष्यद्भयां समन्वये दोषाभि११११ तद्व्याख्यानम् २५२ २० धानपूर्वक निराकरणम् २५८ ३ १११२ साद्यपर्ववसितत्वश्रवणान्न गामित्ववर्णनम् २५८ १० पर्याय इति केचिन्मतनिरा ११२९ ज्ञानात्मनोयतिरेकाव्यतिकरणपरा सब्याख्या कारिका २५३ रेकसमर्थनम् २५८ १८ १११३ तत्र कारणप्रदर्शनपरा सन्या. १२३० प्रत्युत्पन्नपर्यायस्यातीता ख्या कारिका २५३ नागतकालासत्त्वे बाधायुद्भाव१९१४ सिद्धयत्समये तदुत्पादवर्ण नापरिहारपरा सव्याख्या नपरा सटीका कारिका २५३ कारिका १११५ जीवकेवलयोर्भदवर्णनपरा २१३१ घटादेरस्तित्वनास्तित्वसटीका शङ्का कारिका २९३ २७ व्यवस्था परा कारिका २५९ २५ १११६ तदेव कारिकान्तरेणाभिधा. ११३२ तद्व्याख्यानम् २६० १ नम् २५४ ६ | ११३३ वर्तमानपर्यायेण भावस्या१११७ तदुत्तराभिधानपरा सटीका स्तित्वे एकान्तवादपरिहाकारिका २५४ १४ । रपरा सटीका कारिका २६० ११ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy