SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ सोपानम् । सन्मार्गप्रदर्शनम् । अथ सन्मार्गप्रदर्शनम् । सामान्य विशेषयोः स्वरूपं परस्परविविक्तमनूच निराकरोति दवट्टियवत्तव्वं सामपणं पज्जवस्स य विसेसो। एए समोवणीआ विभजवायं विसेसिंति ! ५७ ॥ द्रव्याथिकवक्तव्यं सामान्य पर्यवस्य च विशेषः । एती समुपनीती विभज्यवादं विशेषयतः ॥ छाया ॥ द्रव्यार्थिकेति, द्रव्यास्तिकस्य वाच्यं विशेषनिरपेक्षं सामान्यम् , पर्यायास्तिकस्य चानु स्यूताकारविविक्तो विशेषो वाच्यः, एतौ सामान्य विशेषावन्योन्यनिरपेक्षावेकैकरूपतया परस्परप्राधान्येन वा प्रदर्शितौ सत्यस्वरूपमनेकान्तवादमतिशयाते, असत्यरूपतया ततस्तावतिशयं लभेते इति यावत् , विशेष साध्येऽनुगमाभावतः सामान्ये साध्ये सिद्धसाधनात्साध. 10 नवैफल्यतः प्रधानोभयसाध्ये उभयदोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतस्साध्यत्वायोगात् । तस्माद्विवादास्पदीभूतसामान्यविशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधय॑स्वभावद्वयात्मकैकहेतुप्रदर्शनतो नैकान्तवादपक्षोक्तदोषावकाशः, अत. एव गाथापश्चार्द्धन एतौ सामान्यविशेषौ समुपनीतौ परस्परसव्यपेक्षतया स्यात्पदप्रयोगतो धर्मिण्यवस्थापितो विभज्यवादमेकान्तवादलक्षणं विशेषयतो निराकुरुतः, एवमेव 15 तयोरात्मलाभात्, अन्यथाऽनुमानविषयस्योक्तन्यायतोऽसत्त्वादित्यपि दर्शितम् ।। ५७ ॥ यत्रानुमानविषयतयाऽभ्युपगम्यमाने साध्ये दूषणवादिनोऽत्र काश एव न भवति तदेव साध्यं हेतुविषयतयाऽभ्युपगन्तव्यमिति दर्शयति-- हेउविसओवणीयं जह वणिज परो नियत्तइ । जइ तं तहा पुरिल्लो दाइंतो केण जीव्वंतो ।। ५८ ॥ हेतुविषयोपनीतं यथा वचनीयं परो निवर्तयति । यदि तत्तथा पुरिल्लोऽदर्शयिष्यत केनाजेष्यत ॥ छाया ॥ हेविति, हेतुविषयतयोपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना अनित्यः शब्द इत्येवं यथा परो निवर्त्तयति, सिद्धसाध्यताननुगमदोषाधुपन्यासेनैकान्तवचनीयस्य तदितर. धर्माननुषक्तस्याने कदोषदुष्टतया निवर्तयितुं शक्यत्वात् । यदि तदेव स्याच्छब्दयोजनया 25 द्वितीयधर्माकान्तं पुरिल्लः-पूर्वपक्षवादी अदर्शयिष्यत ततोऽसौ नैव केनचिदजेष्यत, जितश्वासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्थ चैकान्तरूपस्यासत्त्वात् , तत्प्रदर्शकोऽ सत्यवादितया निग्रहाहः ॥ ५८ ॥ 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy