SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] स्वाभाविमर्शनम् । : ३५७ : स्यागमकता, अथान्यतरस्यात्र स्वसाध्याविनाभावविकलता तर्हि तत एव तस्यागमकतेति किमसत्प्रतिपक्षतारूपप्रतिपादनप्रयासेन । किञ्च नित्यधर्मानुपलब्धेः प्रसज्यप्रतिषेधरूपत्वे तुच्छस्यानुपलब्धिमात्रस्य साध्यासाधकत्वम्, पर्युदासरूपत्वेऽनित्य धर्मोपलब्धिरेव हेतुरिति शब्दे तस्य सिद्धत्वे कथं नानित्यतासिद्धिः, चिन्तासम्बन्धिपुरुष प्रयुक्तत्वात्तस्य तत्रानिश्चि तत्वे वादिनं प्रति सन्दिग्धासिद्धो हेतुः स्यात्, प्रतिवादिनस्तु स्वरूपासिद्ध एव तत्र 5 नित्यधर्मोपलब्धेस्तस्य सिद्धेः । न चोभयानुपलब्धिनिबन्धना यदा द्वयोरपि चिन्ता तदैकदेशोपलब्धेरन्यतरेण हेतुत्वेनोपादाने कथं चिन्तासम्बन्ध्येव द्वितीयस्तस्यासिद्धतां वक्तुं पारयतीति वाच्यम्, द्वितीयस्य संशयापन्नत्वेन तत्रासिद्धतोद्भावने सामर्थ्याभावे प्रथमोऽपि संशयितत्वादेव तस्य हेतुतामभिधातुं शक्तो न भवेत्, अन्यथा असिद्धतामप्यभिदध्यात्, भ्रान्तेरुभयत्राविशेषात्, यदुक्तं साधनकाले नित्यधर्मानुपलब्धिरनित्यपक्ष एव वर्त्तते न विपक्ष इति तन्न सङ्गतम्, विपक्षतोऽस्यैकान्तेन व्यावृत्तौ पक्षधर्मत्वे च स्वसाध्यस्यैव साधकत्वात, अन्योन्यव्यवच्छेद रूपाणामेकव्यवच्छेदेनापरत्र वृत्तिनिश्चये गत्यन्तराभावात्, न हि योऽनित्यपक्ष एव वर्त्तमानो निश्चितो वस्तुधर्मः स तन्न साधयतीति वक्तुं युक्तम्, अथ द्वितीयोऽपि वस्तुधर्मस्तत्र तथैव निश्चितः, न, परस्परविरुद्धधर्मयोस्तद विनाभूतयोर्वा धर्मिण्येकत्रायोगात्, योगे वा नित्यानित्यत्वयोः शब्दाख्ये धर्मिण्येकदा सद्भावादनेकान्तरूपवस्तु- 15 सद्भावोऽभ्युपगतः स्यात्, तदन्तरेण तद्धेत्वोः स्वसाध्याविनाभूतयोस्तत्रायोगात् । अथ द्वयोस्तुल्यबलयोरेकत्र प्रवृत्तौ परस्परविषयप्रतिबन्धान्न स्वसाध्यगमकत्वमिति चेन्न वसा to विभूतयोस्तयोर्धर्मिण्युपलब्धौ स्वसाध्यसाधकत्वावश्यम्भावेन परस्परविषयप्रतिवन्धासम्भवात् तत्प्रतिबन्धो हि तयोस्तथाभूतयोस्तत्राप्रवृत्तिः सा च त्रैरूप्याभ्युपगमे विरोधादयुक्ता, भावाभावयोः परस्परपरिहारस्थितिलक्षणतया एकत्रायोगात्, अथात एवान्यतरस्य 20 तोवेति चेन्न, अनुमानस्यानुमानान्तरेण बाधायोगात्, तयोर्हि तुल्यबलत्वे एकस्य बाधकत्वमपरस्य च बाध्यत्वमिति विशेषानुपपत्तिः, पक्षधर्मत्वाभावादिरूप विशेषस्याभ्युपगमे तत एवैकस्य दुष्टत्वान्न किञ्चिदनुमानबाधया । तयोरतुल्यबलत्वे तस्य च पक्षधर्मत्वादिभावाभावकृतत्वेऽप्ययमेव दोषः, तस्यानुमानाबाबाजनितत्वन्त्वद्याप्यसिद्धम्, तस्यैव विचार्य - माणत्वात्, तथा च त्रैरूप्याद्वयोस्तुल्यत्वे एकस्य बाधकत्वमपरस्य बाध्यत्वमिति व्यवस्थापयि.तुमशक्यत्वान्नानुमानबाधाकृतमतुल्यबलत्वमिति न प्रकरणसमो हेत्वाभासः सम्भवति । कालात्ययापदिष्टस्य तु लक्षणमसङ्गतमेव, न हि प्रमाणप्रसिद्धत्रैरूप्यसद्भावे हेतोर्विषयबाधा सम्भविनी, तयोर्विरोधात् । यतः साध्यसद्भाव एव हेतोर्धर्मिणि सद्भावत्रैरूप्यम्, तदाभाव एव च तत्र सद्भावो बाधा, भावाभावयोश्चैकत्रैकस्य विरोधः । किञ्चाध्यक्षागमयोः कुतो 25 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy