________________
सोपानमू। आत्मनो मिथ्यात्वस्थानवर्णनम् ।
: ३११ न स्वकार्याणि युगपन्निवर्तयति तथा पुरुषोऽपीति वक्तव्यम् , स्वभावतस्तस्याप्रवृत्तः प्राणिभक्षणलाम्पट्येन हि तस्य प्रवृत्तिः न ह्यसौ नित्यैकस्वभावः, अपि तु स्वहेतुबलभावि कादाचिकापरापरशक्तिमानिति तद्भाविनः कार्यस्य क्रमप्रवृत्तिरुपपनैव । न चाबुद्धिपूर्वकमेवासौ जगन्निवर्त्तने प्रवर्त्तते न त्वनुकम्पादित इति युक्तम् , प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया प्रेक्षापूर्वकारिणामनवधेयवचनताप्रसक्तेः, तस्मान्न कालाकान्ताः प्रमाणतः सम्भवन्ति, 5 अतस्तद्वादो मिथ्यावाद इति स्थितम् । त एवान्योन्य सव्यपेक्षा नित्याचेकान्तव्यपोहेनैकानेकस्वभावाः कार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्र. स्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः ।। ५३ ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय. कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलिते सम्मतितत्त्व सोपाने कालाघेका
न्तवादिभजन नाम चतुस्त्रिंशं सोपानम् ॥
अथात्मनो मिथ्यात्वस्थानवर्णनम् ॥ यथैते कालाकान्ता मिथ्यात्वमनुभवन्ति स्याद्वादोपग्रहात्तु त एव सम्यक्त्वं प्रतिपद्यन्ते 15 तथाऽऽत्मापि एकान्तनित्यानित्यत्वादिधर्माध्यासितो मिथ्यात्वमने कान्तरूपतया त्वभ्युपगम्य. मानः सम्यक्त्वं प्रतिपद्यत इत्याह
णत्थि ण णिचो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णथि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५४ । नास्ति न नित्यो न करोति कृतं न वेदयते नास्ति निर्वाणम् ।
20 नास्ति च मोक्षोपायः षषिमथ्यात्वस्य स्थानानि || छाया ॥ नास्तीति । एकान्तत आत्मा नास्तीति बृहस्पतिमतानुसारी, अस्त्यात्मा किन्तु प्रतिक्षणविशरारुतया चित्तसन्ततेनं नित्य इति बौद्धाः । अस्त्यात्मा नित्यो भोक्ता न तु करोतीति सांख्याः, त एवं प्राहुन कर्ताऽसौ भोक्ता, प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः । यद्वा येन कृतं कर्म नासौ तद्भुङ्क्ते क्षणिकत्वाचित्तसंततेरिति बौद्धाः, क्षणिकत्वाञ्चित्तसन्ततेः कृतं न वेदयते 25 इति बौद्ध एवाह । कर्ता भोक्ता चात्मा किन्तु न मुच्यतेऽसौ चेतनत्वादभव्यवत् , रागादीनामात्मस्वरूपाव्यतिरेकात् तदक्षये तेषामप्यक्षयादिति याज्ञिकाः । निर्हेतुक एवासौ मुच्यते तत्स्वभावताव्यतिरेकेणापरस्य तत्रोपायस्याभावादिति मण्डली प्राह । एतानि
४१
"Aho Shrutgyanam"