SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विषमाः १९४ सत्तायाः प्रत्यक्षादिसिद्धत्वा शङ्कनम् १९५ अप्रतिभासनात् सा नेति समर्थनम् १९६ सदिति बुद्धेर्व्यक्तिविशेष एव निमित्तमित्यभिधानम् १९७ भिन्नभावेष्वेकत्वमपि न जातिरित्यभिधानम् विषयानुक्रमः पृ. पं. विषबा: २०० अभूत्वाभावत्वं कार्यत्वमित्यस्यापिनिरासः २०१ रचनावत्त्वहेतोः सदुष्टता ३९ ર ३९ १६ ३९. १९ ३९ २५ १९८ जातेरनेकव्यक्तिव्यापिता नव्यवस्थापयितुं शक्येति निरूपणम् ४० १९९ प्रत्यभिज्ञयापि न व्यवस्थाप्येति वर्णनम् ४९ १० १ ४० १५ ४० प्रकटनम् २०२ संयोगस्याप्यभाव इत्यभिधानम् ४० २०३ चैत्रो न कुण्डलीति प्रतीतिरपि न संयोगसाधिकेत्यभिधानम् ४० २४ २०४ सम्बधिनोरसम्बधिनोर्वा ४१ संयोगाङ्कीका दोषप्रदानम् ४० २०५ संयोगस्वरूपप्रतिपादनम् २०६ बौद्धाभिप्रायेणापि कार्यत्वस्यासिद्धत्वाभिधानम् २०७ बुद्धिमत्पूर्वकत्वव्याप्त कार्यत्वविशेषप्रतिपादनम् १६ २१ २७ ३ ev ४१ ६ ४२ ४१ ८ २०८ साध्यं विकल्प्य दोषाभिधानम् ४१ १४ २०९ सामान्येन वुद्धिमत्पूर्वकत्वे साध्येऽपि दोषाभिधानम् २१० स्थावरादौ कर्त्रभावनिश्चयप्रति पादनम् २११ उपलब्धिलक्षणप्राप्त शरीराद्युपलभाभावात् कार्यत्वस्य व्यभि चारितावर्णनम् ४१ ૪ ४२ २ २१२ तच्छरीरस्यादृश्यत्वेऽपि व्य तिरेकप्रतीतिसम्भवाभिधानम् ४२ ११ २१३ कायत्वस्य शरीरेण सहाव्यभि चारितानिरूपणम् २१४ तथाकार्यत्वस्य बाधितत्वप्रतिपादनम २१७ व्यापकानुपलब्धौ तस्य सद्भावप्रतिपादनम् २१८ व्यतिरेकस्यानुमानतः सिद्धतानिरूपणम् Z. पं. २१५ प्रोक्तव्यापकानुपलब्धेरबाधितत्व व्यवस्थापनम् २१६ स्वग्राह्याव्यभिचारित्वस्य सर्वत्र प्रामाण्यनिबन्धत्वसाधनम् ४३ ४२ १८ आत्मवित्वनिराकरणम् २२७ आत्मविभुत्वसाधकहेतोः पूर्वपक्षिणा प्रतिपादनम् ४२ २३ "Aho Shrutgyanam" ४३ २ २१९ कार्यत्वव्यावृत्तेर्बुद्धिमत्कारणव्यावृत्तिपूर्वकत्वासिद्धया कार्यत्वस्य विपक्षाद्व्यतिरेकासिद्धय भिधानम् २२० ईश्वरस्य शरीरसम्बन्धाभावे दोषप्रतिपादनम् २२१ नित्यज्ञानस्यैव कारणत्वसम्भवे ૪૩ ૨૪ ४३ २७ ४ ४४ तदाधारेश्वरकल्पनानर्थकवर्णनम् ४५ ५ २२२ ज्ञानस्य तदात्मसमवेतत्वा सिद्धया तगुणत्वासिद्धिवर्णनम् ४५ २२३ शरीरसम्बन्धनिवृत्त्या कर्तृत्वनिवृत्यभिधानम् ४५ १६ २२४ कारकशक्तिपरिज्ञानलक्षणकार्यत्वनिरासः २२५ तस्योपदेशकत्वे शरीरसम्ब न्धी दुर्वार इत्यभिधानम् २२६ ईश्वरसाधकप्रमाणाभाववर्णनद्वारेणोपसंहारः ६ ४४ २४ ४५ ८ ४५ २३ २७ ४६ ६ ४६ १७
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy