________________
संभासतरवसोपानम्
विषयाः
पृ. पं. | विषयाः ३२ अभावप्रमाणेनाभावप्रतीतायपि ४८ स्वनिश्चयेऽपि प्रामाण्यं स्वत इति प्रतियोगिनिवृत्त्यसिद्धिकथनम् - ९ ३] . पूर्वपक्षविधानम्
१२ २४ ३३ तत्रैव दोषान्तरप्रदर्शनम् ९ ६४९ भिन्नसन्तानविषयसमानजातीय ३४ निश्चितस्यानिश्चितस्य च तस्य
शानान्तरलक्षणसंवादकज्ञानपेक्ष. प्रमाणत्वाभाव प्रदर्शनम्
९ १३
त्वदापाद्भावनम् त्वे दोषोद्भावनम्
१२ २५ स्वतः प्रामाण्यभङ्गः
५० एकसंतानविषयभिन्नजातीय३५ स्वोत्पत्तौ प्रामाण्यस्य स्वतस्त्व
शानान्तरस्य तथात्वेऽपि दोषव्युदासः
प्रकटनम् ३६ स्वतः प्रामाण्यानुत्पत्ती झानस्य
। ५१ पूर्वपक्षप्रतिविधानारम्भः १३ ८ किं स्वरूपमित्याशंक्य समाधा
संवादज्ञानस्य प्रामाण्यनिश्वायनविधानम्
___ कत्वसमर्थनं तत्रानवस्थादिও মামা হাকিকবনামাহাফ ।
दोषपरिहारश्च तत्प्रतिविधानम्
१० १३ | ५३ संवादज्ञानस्य साधनज्ञानविषय
त्वतदन्थविषयत्वासम्भवान्न तस्य३८ ज्ञानाच्छक्तेभेदे सम्बन्धासम्भवो
प्रामाण्यनिश्चायकत्वमिति मतपपादनम् ३९ प्रामाण्यस्यौत्सगिकत्वनिरा.
निरासः करणम्
५४ संवादशान चक्रकदोषनिरासः १५ ११ ४० स्वकार्ये प्रामाण्यस्य स्वतस्त्व
५५ अभ्यासदशायामप्यनुमानात्सामिति पूर्वपक्षारम्भः
धनज्ञानस्य प्रामाण्यनिश्चयात् ४१ संवादशानापेक्षा न सम्भवती.
प्रवृत्तिरिति मतान्तरप्रदर्शनम् १४ त्यभिधानम्
| ५६ तदाऽनुमानमन्तरेणापि प्रवृ. ४२ न वा कारणगुणापेक्षति रूपणम् ११ १६ |
| तिरित्यपरमतनिर्देशः .. १४ ४३ उत्तरपक्षस्य निमित्तान्तरानपेक्ष
५७ प्रामाण्यं प्रति संदेहविपर्ययसमर्थनम्
१५ शब्दविकल्पनद्वारेण विधानम् ११ २० |
२ " | ५८ अप्रमाणे बाधककारणदोषशाने ४४ प्रमाणकार्यस्थ याथात्म्यपरि
नियते न तु प्रमाणे इति नियमच्छेदस्य ज्ञान कार्यत्वासम्भव
निरासः प्रदर्शनम्.
११ २३ |
वेदापौरुषेयताभङ्गः ४५ ज्ञानविशेषकार्यत्वे विशेषता न
बाधारहितत्वलक्षणा, तद्बाध्यत्वा- ५९ प्रेरणाजनितबुद्धेरप्रामाण्यनिरू
सम्भवादिति वर्णनम्- ११ २७ | पणम् ४६ अदुष्टकारणारब्धत्वं न विशेष
६० नापौरुषेयत्वं प्रसज्यप्रतिषेधइत्यभिधानम्
१२ १० रूपमिति समर्थनम् ४७ संवादित्वस्यापि न विशेषतेति
६१ न तदभावप्रमाणग्राह्यमितिजल्पनमू
प्रकाशनम्
"Aho Shrutgyanam"