________________
विषयानुक्रमः
विषयाः
पू. पं. विषयाः ज्ञातृव्यापारनिरसनम्
१७ अनुमानस्य तदाहकतायां नियम
प्रतीत्यसंभवप्रदर्शनम् ६ १२ १ प्रथमकारिकावतरणम्
| १८ अन्वयेन नियमनिश्चयाभावकथनम् ६ १५ २ प्रथमा कारिका
| १९ व्यतिरेकेणापि तदभाववर्णनम् ६ १८ ३ प्रथमकारिकाव्याख्या ३ २० | २० व्यतिरेकघटकसाध्याभावनिश्चाय४ शासनस्य जिनप्रणीतत्वे मान
कतया वाद्युक्तादर्शनकल्पे विकप्रदर्शनम्
ल्पाऽऽरचनम् ५ प्रकारान्तरेण पुनर्व्याख्यानम् । २१ दृश्यानुपलम्भस्य चातुर्विध्यवर्णनम् ६ २५ ६ प्रयोगऽस्मिन् दृष्टान्तानुपदर्शने
२२ स्वभावानुपलम्भस्य । बीजोद्भावनम् ४ १९ प्रदर्शनम्
६ २६ ७ जितरागाणां शासनप्रणेतृत्वानु- २३ कारणानुपलम्भस्य तन्निश्चायकपपत्तिशङ्का
४ २६ त्वाभावकथनम्। ८ तत्समाधानविधानम्
५ ३२४ व्यापकानुपलम्भस्य तनिश्चयासा९ अनुपमसुखं स्थानमुपगतानामिति । | मर्थ्यप्रतिपादनम्
विशेषणसङ्गत्यनुपपत्तिसमाधाने ५ १२ | २५ विरुद्धोपलब्धेरपि द्विविधविरो१० तद्विशेषणोपादानस्य मतान्तरनि- । धासम्भवद्वारा निरासः ७ ६ ___ रसनपरत्ववर्णनम्
५ १५ / २६ स्वभावानुपलम्भादिभिः साधना११ शासनस्य जिनप्रणीतत्वानुपप- । मावस्याप्यनिश्चय इत्यभिधानम् ७ १३ त्तिकथनम्
__ ५ २२ | २७ वाद्युक्तव्यतिरेकमिश्चायकाभाव१२ उपपत्तौ वा प्रामाण्यं स्वतो न स्या
प्रमाणस्याऽऽत्मपरिणामविशेषत्वे दिति पूर्वपक्षरचनम्
५ २४ दोषोद्भावनम् १३ तस्योत्पत्तौ कार्ये शप्तौ च स्वतस्व. २८ अन्यवस्तुज्ञानरूपत्वे च विकल्प्यप्रतिपादनम्
दोषाभिधानम् १४ अनपेक्षत्वहेतोरसिद्धतोद्भावनपू
२९ अभावाख्यस्य प्रमाणत्वासम्भवर्वकं गुणानामपेक्ष्यमाणानां प्रमा
वर्णनारम्भः णतोऽनुपलम्भसाधनम् ६ १/३० अभावप्रमाणोदये निमित्तभूतस्य १५ उत्तरपक्षारचनम्
६ ९ वस्तुसद्भावग्रहस्य विकल्पनम् ८ २३ १६ वाटुक्तमातृव्यापारलक्षणप्रमाणे |३१ प्रतियोगिस्मरणस्यापि विकल्प्यप्रत्यक्षाभावप्रदर्शनम् ६ १०। दूषणम्
८ २७
"Aho Shrutgyanam"