SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः [ ३१५ मन्त्रपुस्तिका दत्ता सोमप्रभसूरिभ्यः । सोमप्रभसूरिभिश्चारित्रपालनाय सिद्धान्तपुस्तिका गृहीवा नान्या । ततः सा मन्त्र-तन्त्र - कार्मणाद्यनेककुटिलशास्त्रसम्बन्धिपुस्तिका जळे क्षिप्ता पापहेतुका । इति धर्मघोषरिसम्बन्धः ||५६०|| [661 ] अथ सोमप्रभसूरिशतार्थकथकसम्बन्धः । सोमप्रभसूरयः एकदा भोमपल्यां नगर्यां ११ शतमहेभ्यशोभितायां चातुर्मासीं स्थिताः । rasafe द्विकार्तिके प्रथमकार्तिके प्रान्ते चतुर्मासीप्रतिक्रमणं कृत्वा यदा चेलुः तदा एकादशाचार्यास्तत्रस्थाः प्रोचुः --- यूयं कथमेवं प्रतिक्रमणं कृत्वा चलथ ? । गुरुभिः प्रोक्तं विघ्नं दृष्टमस्ति । ततो लोकैरन्यैः सूरिभिश्वाऽवहीलितं सूविचः । ततः परपाक्षिकै रुद्धाऽऽचार्याश्च न चेलुः केचित् गुरुणा समं चेलुः । ततः परचक्रं समागतमकस्मात् । भग्ना भीमपक्की ! धनं गमितम् । सूरिभिरप्यन्यैः पुस्तकादि [ रक्षितम् ] | श्रीगुरुणां महत्त्वं वर्धितम् । तत्कृता ग्रन्थाः यतिजीत कल्पः, 10 'यत्राखिल' स्तुतयः " जनेन" स्तुतयः, श्री धर्मस्तुति [व] । इति सोमप्रभसूरिशतार्थकथकसम्बन्धः ||५६१|| [562 ] अथ देवसुन्दरसूरि सम्बन्धः । श्रीसो मतिलक सूरिशिष्याः श्रीदेवसुन्दरसूरयो ऽभूवन् । तेषां सूरिपदं दत्तं पत्तने । सो० प्रथमेन कारितम् १४२० वर्षे च युगप्रधानोपमा विहरन्ति । एकदा गुरवो बहिर्भूमौ गच्छन्त । तूंगडी सरसि प्राप्ताः । इतः कणयरोपावयोगिशिष्य उदायिपायोगिना नमस्कृताः तदा सं० [घपति] नरीआकेन पृष्टम् - " त्वं कुत आगाः ?” । योगी प्राह- कणयरीपादयोगिना मम गुरुणा ज्ञानिना गिरनारस्थेनोकं अधुना पत्तने तत्र गूंगडी सरसिं यः सूरिर्मिहति स मुक्तिगामी त्वया वन्दनीयः । अतो मया भक्त्या वन्दिताः । ते [तब] च गुरat यदा स्वर्गं गतास्तदा खरतर सं० [धपति] गोसलाग्नेऽभ्येत्योक्तं तैः - ' वयं तुर्ये स्वर्गे गताः सम” यतः- 20 छेव ेण गम्मद चउरो, जा कप्प कीलीआई सु । चउसु दुदु कप्पवुड्डी, पढमेणं जान सिद्धी वि ॥१॥ तेषां शिष्याः श्रीसोमसुन्वरसूरयोऽभूवन् । इति श्रीदेवसुन्दरसूरि सम्बन्धः । [563 ] अथ श्रीसोमसुन्दर सूरि सम्बन्धः | श्रीसोमसुन्दरसूरीणां गच्छे १००० साधवः वच्छिष्याः श्रीमुनिसुन्दरसूरि - श्रीजयचन्द्रसूरिश्रीभुवन सुन्दर सूरि-श्रीजिन सुन्दर सुरयोऽभूवन् । तेषामादेशात् गुणराज शेन यात्रा कृता । तस्मिन् स १० देवालयाः, ३५०० सेजवालकाः, ५०० पित्तलमयवाहनिका, ५०० बोटकाः, ३५००० शकटाः, आचार्याणां शतानि, मनुष्याणां लक्षद्वयं [त्रयं ] | 15 "Aho Shrutgyanam" 25
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy