SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रबन्धपञ्चशती [398 ] अथ व्यापारे सम्बन्धः । एकस्मिन्ग्रामे चन्द्रः श्रेष्ठी वसति स्म । स च व्यवसायं चकार । अन्यदा एक ग्रामकरणवारकारकं महान्तं दृष्ट्वा स श्रेष्ठी ग्रामकरणवारका सकुतोऽभूत् । क्रमात्तेन राजकुले बहु पूरितं स च मार्गयामास पट्ट्यल्लपा । पट्ट्यल्ला जगो - अधुना पूरय तवाग्रे सर्वमर्पयि5 यते मुनर्लोभेन कियन्तो दिनाः पूरितं पुनर्मार्गित यहा धनं तदा पट्टयोजन - अग्रे अर्थयिष्यते । राजकुळे पूरं पूरं गृहं धनरिक्तं ततो यदा खेदं दधानो बभूव तदा मित्रेणोक्तं- ५१६ ] जर गिलह गिल उदरं, पच्चगिलीए गिलंति नयणाई | केण य विहिवसेणं, अहिणा छुछुन्दररी गहि ||१|| एवं श्रुत्वा सदध्यौ -- यद्दीयते तत्प्राप्तमेव दृश्यते साम्प्रतमव्यंते तदपि गतमेव दृश्यते 10 अतस्तं व्यापारं त्यक्त्वा श्रेष्ठी पूर्वरीत्या लक्ष्मीमजयन् सुखी बभूव । इति व्यापारे सम्बन्धः ॥ ३९८ ॥ [399 ] अथ 'बुद्धिर्यस्य बलं तस्य' इति विषये शशकसम्बन्धः । यस्य बुद्धिर्बलं तस्य, निर्बुद्धि [द्धे ] स्तु कुतो बलम् । वने सिंहो मदोन्मत्तो, शशकेन निपातितः ॥१॥ कस्मिंश्चित्प्रदेशे मन्दमतिनामा सिंहोऽजलं मृगादिजीववधं करोति । अथ तद्वनजाः सर्वे मृगादयः संभूय सविनयं सिंहं प्रोचुः -- देवास्माकं मध्ये वारके मैकैको भवतानाहारार्थ स्वस्थानस्थानस्थमेव समेष्यति । इति कृतव्यवस्थायां शशकस्य वारकः समायातः । तेन शशकेन बुद्धिमता कूपस्य कण्ठे समागत्य स्वं रूपं कूपे प्रतिबिम्बितं कृत्वा सिंहं प्रतोदमुक्तं अस्य कूपस्थितस्य शशकस्याद्य वारकोऽस्ति, तेन भवताऽयं खादनीयः । ततः सिंहः कूपमध्ये 20 झम्पामदाद् भक्षयितुं पश्चत्वं गतः । अतो 'यस्य बुद्धि ० ' | इति बुद्धिर्यस्य ब 'विषये शंशकसम्बन्धः ॥ ३९९ ॥ 16 25 [ 400] अव्यापा० वानरसम्बन्धः | अव्यापारेषु व्यापारं, यो नरः कर्त्तुमिच्छति । स एव निधनं याति कीलोरपाटीव वानरः ॥ १ ॥ कस्यचित् पुरस्यासन्नोद्याने केनचिणिजा प्रासादः कार्यते स्म । तत्र सूत्रधाराः अर्धस्फाटितस्तम्भशिलाया अन्तराले ये अनिरवात रवादिरकीलकं दत्वा अशनाय ग्रामं गताः । अत्रान्तरे वानरयूथं परिभ्रमन्समायांत । तस्य मध्यादेकेन वानरेणान्यवानरनिवारितेनापि "Aho Shrutgyanam"
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy