SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः [246] अथ उपकारेऽपि अपकारकर्त्तृकवृद्धासम्बन्धः । एकस्या वृद्धायाः पुत्रं सर्पो ददेश । तामतीव रुद्यमानां दृष्ट्वा वृक्षोऽवग्-भो वृद्धे ! मा रुदः, स्वस्थीभव, मन्मूलं वारिणा घर्षयित्वा अङ्गे देयम्, नोरोगः पुत्रो भविष्यति । कस्याप्यये एतन्न कथनीयम् । तया वृक्षोक्तयुक्त्या पुत्रः सज्जीकृतः । क्रमात्तया केषामग्रे वृक्षमाहात्म्यं प्रोक्तम् । ततः सर्वैरपि लोकैश्छिन्नमूलः कृतः सन् प्रलयं गतो वृक्षः । इति उपकर्तुरपकर्त्ता ||२४६॥ [247 ] अथ कर्मणि स्तेनकथा | श्रीपुरे घनश्रेष्ठिना कूटतुलामानादिना धनमर्जितं चौरभयात्स्वर्णटङ्ककस्वर्णेष्टिकाभिर्गोणीं बभार । स चाङ्गणे तां चिक्षेप, परितो धूलीछाराणि क्षिपति स्म । [ १४५ आ: खुदा जस क्रेंदिइ, तसकूं मुहिमारी दिs । जसकूं कूदालड् तसकूं, हाथि चडाविउ लेखावर || इति कर्मणि स्तेनकथा ||२४७|| एकदा तत्र गृहे घाटी प्रविष्टा । गृहं सुषितम् । एकेन तां जीर्णवस्त्रावृतामपि गोणीं ललौ । 10 मातारं मुक्त्वा एकस्मै तां दत्त्वा स्वर्णपल्ल्ययनं ललौ । स च ग्रामे सर्वे गताः यावङ्गोणी विलोकयति तावत्स्वर्ण मेव पश्यति । अपरस्तु पल्ययनं वालत्रयस्वर्णखचितं ददर्श । यतः उक्तं च [248 ] अथ शुद्धाशुद्धविचारे कथा | एकेन श्रेष्ठिना कपटेन ब्यवसायेन सौवर्णिकपञ्चकमर्जितं । सौवर्णिकत्रयं तु शुद्धमार्गेण एकस्यां प्रन्थौ अष्टौ बद्धाः । इतचौराः प्रविष्टाः प्रथिश्वटितास्तेषां हस्ते यावत्ते छोटयन्ति तावत्सौवर्णिक पञ्चकं श्रेष्ठिपार्श्वे ढलित्वा गतम् । अयं [इदं ] तु विवरोपरि पपात । यथा ते चौराः कर्षयन्ति तथा तत्त्रयमधस्ताद् गतं । तदा श्रेष्ठी जहास । चौरैः पृष्टं किं हस्यते भवता ? श्रेष्ठी जगौ - अन्यायेन यदर्जितं तद् मद्गृहाद्भवद्भिगृहीतं भवद्धस्ताद्विवरे पतितं यच्च न्यायेन स्वर्णपकं तन्ममोपान्ते ढलित्वा गतमतो हस्यते । ततश्चरैः श्रेष्ठिना च नियमो गृहीतः परधनमहणे । इति शुद्धाशुद्धविचारे कथा ||२४८|| 5 अन्यदा द्वितीया काष्ठमयूरारूढा कीलकं कर्षितवती । ततो मयूरो व्योम्नि भ्रमन् पश्यतां नृणामदृश्योऽभूत् । राजादिजनः सर्वः सचिन्तोऽभूत् । क्रमादन्येद्युर्भूपः पत्नी अति प्राह-प्रिये ! "Aho Shrutgyanam" 15 [249 ] अथ वञ्चकस्त्री सम्बन्धः | श्रीपुरे कामकेतुर्भूपो विज्ञः । चन्द्रकान्ता पत्नी, सन्तानाभावादःखी राजा । अपरां त्रियं 25 परिणीतवान्, काष्ठमयेन गरुडेन हिण्डति भूपः । 20
SR No.009525
Book TitlePanchashati Prabodh Sambandh
Original Sutra AuthorN/A
AuthorMrugendravijay
PublisherSuvasit Sahitya Prakashan
Publication Year1968
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy