________________
अभेदान्वयविचारः ]
व्युत्पत्तिवादः ।
एवम्- ' दण्डवान् दण्डवान्' इत्यादिवाक्याद् दण्डसंयोगत्वाद्यवच्छिन्नवति तदवच्छिन्नवदभेदान्वयबोधस्य वारणाय दण्डसंयोगत्वाद्यवच्छिन्नावच्छेदकताकप्रकारतानिरूपितविशेष्य तानिरूपित संयोगत्वाद्यवच्छिन्नावच्छेदकतानिरूपितावच्छेदकतावच्छेदकत्व संबन्धेन शाब्दबोधे दण्डत्वादिभेदस्यापि पृथक् घटः सः ' इत्यत्र चोक्तरीत्या केवलं प्रकारतावच्छेदकतैव सावच्छिन्नास्ति न तु विशेष्यतावच्छेदकताप्रकारतावच्छेदकते उभे सावच्छिन्ने स्तः इति ' स घटः घटः सः' इत्यादौ तद्धर्मभेGreatest न काचिदनुपपत्तिः ' घटो घट: ' इत्यत्र विशेष्यतावच्छेदकताप्रकारतावच्छेदकते घटत्वनिष्ठे उभे अपि निरवच्छिन्ने स्तः भतोत्रामेदान्वयबोधं प्रति तद्धर्मभेदस्य कारणत्वमस्ति नास्ति चात्र तद्धर्मभेदो घटत्वस्यैकत्वादिति नात्राभेदान्वयबोधापत्तिरित्यवधेयम् ।
&
?
1
यथा स सः' इत्यत्राभेदान्वयबोधो नेष्टस्तथा ' दण्डवान् दण्डवान्' इत्यत्राप्यभेदान्वयबोधो नेष्ट इति तद्वारणोपायमाह - एवमिति । पूर्वोक्त्तापेक्षयात्रैकावच्छेदकताया अधिकायाः प्रवेशाद् बुद्धिवैशद्यार्थी च पृथक् प्रतिपादनम् । ' दण्डवान् दण्डवान् ' इत्यस्य मतुपः संबन्धिनि शक्तेः ' दण्डसंयोगवान् दण्डसंयोगवान् ' इत्यर्थः, तत्र प्रथमे ' दण्डसंयोगवान् ' तथा इति पदे दण्डयोगवान् पुरुषो विशेष्यन्तत्र दण्डसंयोगः प्रकारः ( विशेष
C
Sis
के
म् ) दण्डसंयोगे दण्डः प्रकारो दण्डे दण्डत्वं प्रकारः । द्वितीये दण्ड संयोगान
दण्डवान् इतिपदे दण्डसंयोगवान् पुरुषः प्रकारस्तत्र दण्डसंयोगः प्रकारस्तत्र दण्ड: प्रकार
८
स्त्र दण्डवं प्रकारः तथा च दण्डत्वावच्छिन्ना या दण्डनिपच्छेदकता ( कता ) तन्निरूपिता या संयोगत्वावच्छिन्ना संयोगनिष्टाऽपचता
(६१)
बन्धावच्छिन्ना पुरुषनिष्ठा प्रकारता तन्निरूपिता या पुरुषनिष्ठा विशेष्यता तनिरूपिता या संयोगनिष्ठाऽवच्छेदकता ( विशेष्यतावच्छेदकता ) तन्निरूपिता या दण्डनिष्ठाऽवच्छेदकता तन्निरूपिता या दत्वनिष्ठाऽवच्छेदकता तादृशावच्छेदकतासंबन्धेन दण्डत्वे शाब्दबोधे जननीये तद्धमस्य==प्रकारतावच्छेदकतावच्छेदकतावच्छेदकस्य ( प्रकारता पुरुषे पुरुषनिष्ठप्रकारतावच्छेदकता दण्डसंयोगे तदवच्छेदकता दण्डे तदवच्छेदकं दण्डत्वमिति ) दण्डत्वादेर्धर्मस्य भेदः पृथक् = पूर्वापेक्षया पृथक् कारणमस्ति तचात्र नास्त्येव - विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकमपि त्वमे तथा प्रकारतावच्छेदकतावच्छेदकतावच्छेदकमपि दण्त्वमेव दण्डत्वस्यैक्येन परस्परं भेदाभावात् ' दण्डवान् दण्ढषान् इत्यत्र दण्डसंयोगत्वाद्यवच्छिन्नवति=दण्ड संयोगत्वावच्छिन्नो दण्डसंयोगस्तद्वति पुरुषे तदवच्छिन्नवत् = दण्डसंयोगत्वावच्छिन्नो यो दण्डसंयोगस्तद्वतः पुरुषस्याऽभेदान्वयबोधस्यापत्तिर्नास्ति तद्धर्मभेदरूपकारणाभावादित्यर्थः । दण्डसंयोगत्वायवच्छिनावच्छेदकताकेति - दण्डसयोगत्वावच्छिन्नो दण्डसयोगस्तन्निष्ठा यावच्छेदकता तादृशावच्छेद कताका = दण्डसंयोग निष्ठावच्छेदकता निरूपिता या प्रकारता पुरुषनिष्ठा प्रकारता तादृशप्रकातानिरूपिता विशेष्यता पुरुषनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या संयोगत्वायव
7
प्र.
" Aho Shrutgyanam"