________________
एकवचनत्वपरि.]
व्युत्पत्तिवादः। साजात्यं च स्वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवत्त्वरूपेण, अतः' अत्र घटोस्ति ' इत्यादौ घटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वाप्रसिद्धावपि न क्षतिः- एतद्देशविद्यमानघटनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैव तत्र बोधादिति. तस्य च प्रसिद्धत्वात् । एतदेशे बहुघटसत्वदशायां ताहशवाक्यप्रयोगस्तु जात्येकत्वादेव समर्थनीयः।
द्वितीयः पशुर्यागे स्यात्तदा द्वितीयपशुनिष्टस्यैतत्पशुभेदस्यैतत्पशुनिष्ठमेकत्वं मेदप्रतियोगिता. वच्छेदकं स्यादपि, यागे पश्वन्तरस्याभावे चैतत्पशुनिष्ठमेकत्वं सजातीयपश्वन्तरनिष्ठभेदस्य प्रतियोगितानवच्छेदकमेव जातं तदेव सजातीयद्वितीयराहित्यम् ।
ननु यज्ञभूमौ कार्यान्तरार्थबद्धपशुसत्त्वे तन्निष्टो य एतत्पशुभेदस्तादृशभेदप्रतियोगितावच्छेदकमेबैतत्पशुनिष्ठमेकत्वं स्यात् तस्यापि पशोरेतत्पशुसजातीयत्वात् , तथा यागसंबद्धघृतादिष्वप्येतत्पशुभेदोस्ति तादृशभेदप्रतियोगितावच्छेदकमप्येतत्पशुनिष्ठमेकत्वं स्यात् घृतादीनामपि यागसंबन्धित्वेनेतत्पशुसजातीयत्वादेवेत्येतत्पशुनिष्ठैकत्वस्य कथं स्वसजातीयनिष्ठमेदप्रतियोगितानवच्छेदकत्वं स्यादित्याशङ्कय साजात्यं परिष्करोति-साजात्यं चेति, स्वेति-स्वं यजेतेत्यत्र वर्तमानतिविभक्तिस्तसमभिव्याहृतः पदार्थो यागपदार्थस्तत्संसर्गित्वविशिष्टम्यागसंबन्धित्वसमानाधिकरणं यत्प्रकृत्यर्थ - तावच्छेदकं पशुत्वं तद्वत्त्वरूपेण साजात्यं ग्राह्य तथा च कार्यान्तरार्थोक्तयागभूमिबद्धपशौ पशुत्वसत्वेपि यागसंसर्गित्वं नास्तीति न स पशुरेतद्यागीयपशुसजातीयः, घृतादौ यायसेसीत्वसत्त्वेऽपि प्रकृत्यर्थतावच्छेदकस्य पशुत्वस्याभावान्न धृतादीनामपि यागीयपशुसजातीयत्वं तस्मानित दोषः । अतः उक्तरूपेण साजात्यस्य परिष्कारात् 'अत्र घटोस्ति' इत्यादी घटानामने पर भेदाच नीलादिघटेषु पीतादिघट निष्ठकत्वस्याभावाद् अयं घटस्तद्धटनिष्ठेकत्ववान्नेति प्रताल चैकत्वबद्घटनिष्ठा या भेदप्रतियोगिर लवच्छेदकमेवैकत्ववद्घटनिष्ठमेकत्वं जातं नाऽनवच्छेदकमित्येवंरीत्या भेदप्रतियोगितानवच्छेदकस्पैकरसस्माSपि क्षति स्ति, यतः--'अत्र घटोस्वि' इत्यत्राऽत्रपदेनैतद्देश उपस्थाप्यते तथा चतर्दशानियमा मनातायो. घट एतद्देशविद्यमान एव घटो भविष्यति न तु घटमात्रम् एतद्देशे च घटान्तरस्यामावाद् देशान्तरलर्निघटे घटत्वसत्त्वेप्येतिद्देशवृत्तित्वाभावेन साजात्याभावादेतद्देशविद्यमानघटे यदेकत्वं तद् एतद्देशविरमाला शिवप्रतियोगिताया अनवच्छेदकमेव जातम् एतद्देशविद्यमानघटे सजातीयनिष्ठभेद प्रतियो एवाभावात् । एतविद्यमानत्वसमानाधिकरणधटलवत्त्वेन सजातीयस्याभावात् । तत्र='अत्र घटोस्ति' इत्यत चयविद्यमानघटनिष्ठप्रतियोगितानवच्छेदकस्यैवैकत्वस्य बोधात् तस्य एतद्रू,
कत्वस्य चैतदै शानियमानघटे प्रसिद्धत्वात् । ननु बहुधटसत्त्वदशायामपि 'अत्र घटोस्ति' इत्येकिवचनान्तः प्रयोगों भवति तस्य का गतिरित्याशङ्ख्याह-बहुघटेति, बहुघटसत्त्वदशायाम् 'भत्र
रवाहापासपयोगस्तु जात्येकत्वादेव समर्थनीयः । अर्थात् 'संपन्नो नीहिः' इत्यत्रेव
5..
"Aho Shrutgyanam"