SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध कोशेत्यपह्वये [4] || अथ श्रीहरिभद्रसूरिप्रबन्धः ॥ श्री चित्रकूटे ' हरिभद्रो विप्रश्चतुर्दशविद्यास्थानज्ञः । दृश्यां पादुकाः, पञ्चमदूरीकृतदर्शनान्यानि पञ्चममाघ इति कृत्वा ; उदरे पट्ट, उदरं विषया स्फुटतीति कृत्वा । जालं कुद्दालो निःश्रेणी सह चलन्ति । यत्पठितमहं न जानामि तस्य शिष्यो भवामीति प्रतिज्ञा । एकदा चतुष्पथासन्नभूमिं व्रजता गाथामेकां पठ्यमाना याकिनी नाम साच्ची श्रुता । तया प्रबन्धः ] ७ १० " चक्किदुगं हरिपणगं, पणगं चक्कणि केसवो चक्की | केसव चक्की केसव - दुचाकीकेसी य चक्की य ॥ १ ॥ इति गाया पेठे । न च तेन बुद्धा । अग्रे गत्वोक्तम् — मातः ! खरं चिकचिकापितम् । साध्योक्तम् — नवं लिप्तम् । अहो अनयाऽहमुत्तरेणापि जितः । इति तां ववन्दे । त्वच्छिष्योऽस्मि । गाथार्थ ब्रूहि मातः ! | सा प्राह स्ममम गुरवः सन्ति । हरिभद्रः प्राह क ते । अत्र सन्ति । ततः केनापि श्रावण १५ स चैत्यं नीतः । जिनदर्शनं तत्प्रथमम् । हर्षः । वधुरेव तत्राचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ, तरुर्भवति शाड्वलः ॥ १ ॥' ४९ " १ षडङ्गमिश्रिता वेदा, धर्मशास्त्रं पुराणकम् । मीमांसा तर्कमपि च एता विद्याश्चतुर्दश ॥" २६ पादुकामदूरीकृतं दर्श० ३ 'कोदाली' इति भाषायाम् । ४ क ख घ-'व्रजन् । ५ ग-पुस्तके 'गाथामेवां ष्ठमाना' एधियम् । ६ ग पुस्तक 'श्रुताः एतदधिकम् । ७ छाया - चक्रिद्विकं हरिप्रश्चकं पञ्चकं चक्रिणां केशवश्वकी । कैशवकी केशवद्विचक्रिकेशिनौ च चक्री च ॥ ८ आर्या । ९ ख - 'स्वरं' । १० ' अत्र सन्ति । ततः केनापि श्रावण' इत्यधिके । ग- पाठ: । ११ अनुष्टुप् । चतुर्विष्ठति● ●
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy