SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्ध [२४ श्रीवस्तुपाल-अमुं राजद्विष्टकारकं जामातृसम्बन्धेन यदि स्त्रान्तिके स्थापयिष्यसि तदा ते न राज्यं, न जीवितव्यं च । हन्याश्चैवैनम् । ततो यदा वीरमो 'जानालिपुरो'द्यानं प्राप्तस्तदा विश्राम्यनगरक्षिकामुत्तारयनलसायमान उदयसिंहनियुक्तैर्धनुधेरैः शरैः शतमितैर्जर्जरश्वालनीयणायकायः कृतः मृतस्तत्र । तस्य शिरो वीसलदेवाय प्रहितं उदयसिंहेन । ततो जातं निष्कण्टकं वीसलदेवराज्यम् । यावन्मानं चरिधवलेन साधितं तावन्मात्राम्न किमपि न्यूनमात्।ि केवलं लब्धप्रसरेण वीसलेन श्रीवस्तुपालो लघुतया दृष्टः । पुरुषः सम्पदामप्र-मारोहति यथा यथा । गुरूनपि लघुत्वेन, स पश्यति तथा तथा ॥१॥ राज्ञा नागडनामा विप्रः प्रधानीकृतः । मन्त्रिणोः पुनर्लघुश्रीकरणमात्रं दत्तम् । ऐकश्च समराफनामा प्रतीहारो राज्ञोऽस्ति । स प्रकृत्या नाचः । पूर्वमन्यायं कुर्वाणो मन्त्रिश्रीवस्तुपालेन पीद्धि तोऽभूत् । स लब्धावकाश उपराजं ब्रूते-देव ! अनयोः पार्थेऽनन्तं १५ धनमास्ते तद् याच्यताम् । राजाऽपि तावाहूयावादीत्-अर्थों दीय ताम् । ताभ्या मुक्तम्-अर्थः 'शत्रुनया'दिषु व्ययितत्वान्नास्ति नः पार्थे । राज्ञोक्तम्-तर्हि दिव्यं दीयताम् । मन्त्रिभ्यामभिहितम्-य दिव्यं भवद्भयो रोचते तदादिश्यताम् । राज्ञा घटसर्पः पुरस्कृतः । लवणप्रसादो तदा जीवनभूत् । स निषेधयति तदकृत्यम्, न तु २० तरचनं राजा शृणोति, अभिनषदर्पवशात् । तदा सोमेश्वरेणोक्तं काव्यमेकं वीसलं प्रतिमासान्मांसलपाटलापरिमलव्यालोरोलम्बतः प्राप्य प्रौढिमिमां समीर ! महतीं हन्त स्वया किं कृतम् । घ-शातेयेन' १२ ग-तदनु जातं' । ३ अनुष्टप् । 'वृद्धनगरीय' इत्यधिको ग-पाठः । ५ ग-'अस्मिन् प्रस्तावे एकः समराक०' । ६ ग-'कृतथ्येन राक्षाऽपि'।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy