SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०८ चतुर्विंशतिप्रबन्धे [ २४ श्रीवस्तुपाल दृष्टिर्नष्टा भूपतीनां तमोभि-स्ते लोभान्धान् साम्प्रतं कुर्वतेऽग्रे । तैर्नीयन्ते नातेन यत्र, भ्रामन्त्याशु व्याकुलास्तेऽपि तेऽपि ॥ ११ ॥ 'न सर्वथा कश्चन लोभवर्जितः, करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ ॥१२॥ , पुरस्कृत्य न्यायं खलजनमनादृत्य सहजानरीन् निर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तु धात्री मभिलषसि तत् सैष शिरसा धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ १३ ॥ * किश्व सम्प्रति आवां 'मण्डली' नगरात् सेवार्थिनी वः समीपमागतौ स्तः सकुटुम्बौ । लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनबचने लगतः तदा एतन्मात्रस्वापतेयसहितौ दिव्यं कारयित्वा आवां मोक्तव्याविति । अत्र काहलिकं मर्यादीकृत्य परिग्रहस्य धीरा देवयोश्च भवतु इति राणकाभ्यां धीरां दत्त्वा दाप१५ यित्वा प्रधानमुद्रानिवेशस्तेजःपालस्य करे कृतः । ' स्तम्भ' तीर्थ'धवलक्क' योस्त्वाधिपत्यं वस्तुपालस्य निवेशितम् । एवं श्रीकरणमुद्रायां लब्धायां अन्यैव तयोः स्फूर्तिरुदलासीत्, देवतासान्निध्यात्, सहजबुद्धिबलोदयाच्च । स्वगृहमायातो वस्तुपालः श्रीजिनराज पूजयामास । अथ तत्त्वं क्षणमचिन्तयत्- ५ , उच्चैर्व समारोप्य, नरं श्रीराशु नश्यति । दैन्यदत्ताऽवलम्बोऽथ स तस्मादवरोहति ॥ १॥ * अन्धा एव धनान्धाः स्यु- रिति सत्यं तथा हि ते । अन्योक्तेनाध्वना गच्छन्त्यन्ये हस्तावलम्बिनः ॥२॥ धनी धनात्यये जाते, दूरं दुःखेन दूयते । दीपस्ता प्रदीपेऽस्ते, तमसा बाध्यतेऽधिकम् ॥३॥ १० २० २५ १ शालिनी । २ ग-पुस्तके पद्यमिदं नास्ति । ३ वंशस्थविलम् । शिखरिणी । ५ अतः परं दशमपर्यन्तानां पञ्चानां छन्दो' अनुष्टुप् । ६ ख - " - 'दीपस्तप्रदीपस्ते' |
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy