SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९६ & चतुर्विंशतिप्रबन्धे [ २२ श्रीरत्न श्रावक स्नेहो न ज्ञायते देव !, प्रणामान्न मृदूक्तितः । ज्ञायते तु कचित् कार्ये, सद्यः प्राणप्रदानतः ॥ १॥ पउमिणिर्भूते -- कुलस्त्रियः पत्यधीनाः प्राणाः । पक्ष्यौ लोकान्तरिते जीवन्त्यपि मृताः शृङ्गाराद्यभावात् । यथा शशिना सह याति कौमुदी, सह मेघेन तडिद् बिलीयते । प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ १ ॥ | भरि मृते नार्याऽनुमर्तव्यम् - तावद् यदि मयि मृतायां त्वं जीबसि तदा किं न लब्धं मया ? । कोमलः प्राह - तात ! ▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬ एकदेव विनिर्माणा - दधमर्णीकृतैः सुतैः । यशोधर्ममयं देह-द्वयं पित्रोर्विनिर्यर्तम् ॥१॥* इस्येवं वदतस्तान् सर्वान् युक्तिभिर्वाढं निषेध्य स्वयं मर्तु स्थिताः । सङ्घो वहन् कृतः । कालपुरुषेणोपद्रवो न कृतः । गते तु स रत्नः श्रीनेमिपरायणः स्थिरः तस्थौ । पउमिणिर्नामे गता । परत्र स्थित्वा कायोत्सर्गमधात्, कोमलोऽपि तथैव । कापुरुषेण रत्नो १५ गिरिगुहायामेकस्यां क्षिप्त । द्वारि शिलां दत्त्वा पुच्छं आच्छोटयति । सिंहनादैः खं बधिरयति । तथापि रत्नो न बिभेति । हृदि स्थिरो जिनरागः । अत्रान्तरे कूष्माण्ड वन्दितं 'वत' शिखरे क्षेत्रपतयः सप्त कालमेघ १ मेघनाद २ गिरिविदारण ३ कपाट ४ सिंह२० नाद ५ खोटिक ६ रैवत ७ नामानो मिलिताः । ते देवीं वन्दित्वा ऊचुः – देवि ! कापि पर्वतो धडधडायते । ईदृशं कापि पूर्व न वृत्तं यादृगधुना वर्तते । ततः पश्य किमिदम् ? । कापि पुरुषो महानेक उपद्रूयमाणोऽस्ति केनापि क्रूरेण । अम्बया १ अनुष्टुप् । २ वियोगिनी वैतालीयसुन्दरीत्यपराया | ३ क 'विनिर्यते', 'वित्तीयते', घ 'वितीयते' | अनुष्टुप् । ५ घ- 'युक्तिभिर्निविष्य' । ६ - 'तथा' । ७ ग- 'जात' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy