SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 148 चतुर्विंशतिप्रबन्ध / 15 श्रीसातवाहन अहः कविरूपं भवतु / तथैवं कृतं देव्या / एकस्मिन् दिने दशकोट्यो गाथाः सम्पन्नाः / सातवाहनकशास्त्रं तत्कृतम् / तस्य चोर्वीपतेः खरमुखो नाम दण्डनाथः शूरो भक्तः प्राज्ञः पुण्याढ्य आरम्मसिद्धः। एकदा हालेनादिष्टं खरमुखाय-'मथुरां' लाहि / आदेशः प्रमाणमित्युक्त्वा बहिर्व्यापारिणां पार्श्वमेत्य राजादेशमचीकथत् / व्यापारिभिः प्रोक्तम्-खरमुख ! द्वे 'मथुरे' स्तः / एका 'दक्षिणमथुरा' पाण्डवकृता, अपरा 'पूर्वमथुरा' यद्गोष्ठे कृष्णः समुत्पन्नः यत्र 'वृन्दावना'दीनि वनानि / द्वयोर्मध्यात् का 'मथुरा' ग्राह्येति पृच्छ / खरमुखेनोक्तम्-प्रतापमार्तण्डं तं कः प्रष्टुमीष्टे ? / वक्ष्यति हि रे मम चेतो न जानीथ ? / तस्य च प्रकोपः सद्यः प्राणहरः / द्वे अपि 'मथुरे' ग्रहीष्यामः / सैन्यं द्विखण्डं कृत्वा द्वे 'मथुरे' एकस्मिन्नेव मध्याह्ने खरमुखेन जगृहाते / तत्पुरीद्वयग्रहणवर्धापनिकामुखौ द्वौ नरौ आगमताम् / यावत् प्रमोदात् तौ नृपतिरालपति तावत् तृतीय एक आगात् / स उवाच-देव! भवत्काराप्यमाणजैनप्रासाद१५ भमितलेऽक्षयो निधिः प्रादुर्बभूव दिष्टया / यावत् तदभिमुखमीक्षते तावदेव दासी प्रेममञ्जूषा "शुद्धान्तादायासीत् - स्वामिन् ! देव्या चन्द्रलेखया सर्वाङ्गलक्षणः सुतो जातः / चतस्रोऽपि वर्धापनिका दत्ताः क्षमापालेन / तेन प्रमादेनास्य महोन्माद उत्पन्नः / ततो मेलयित्वा लोकं हयारूढो 'गोदावरी'तीरमुपेत्य तां जगाद 20 तारतरखरम् सञ्चं भण 'गोदावरि !' पुव्वसमुद्देण साहिया संती / सालाहणकुलसरिसं जइ ते कूले कुलं अस्थि ? // 1 // 1 ग--'तत्र चोवी०। 2 ख- 'सुरमुखो'। 3 ख-'सिद्धिः' / / ग-‘आयाती। 5. अन्तःपुरात् / 6 गया-सत्यं भण गोदावरि ! पूर्वस मुद्रेण साधिका सजी। सालिवाहनकुलसदृशं यदि ते कूले कुलमस्ति ? // 7 घ-'सीलाहण' / 8 आर्या /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy