SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रायः प्रबन्धकोशेत्य पराये भूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि, परं तेषां कृते त्वया बल्युपहारादि प्रगुणीकृत्य धार्यम् / यावच्च ते कणेहन्य बल्यायुपभुज्य प्रीता न भवेयुस्तावत् त्वया विघ्ना रक्षणीयाः / ततः शूद्रको देवतानां तर्पणार्थ कुण्डं विरचय्य होममारेभे / मिलिताः सकलदैवतगणाः / स्वां स्वां भुक्तिमग्निमुखेन जगृहिरे / तावत् 5 तद्धोगधूमः प्रसृमरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् / तेनापि परिज्ञातलक्ष्म्यादिष्टशूद्रकहोमस्वरूपेण प्रेषितः स्वभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय / समागतश्च वियति कोल्लासुरः स्वसेनया समम् / 'दृष्टस्तदैवतगणैः / चकितं च तैः / ततो भषणौ दिव्यशक्त्या युयुधाते दैत्यैः सह / क्रमान्मारितौ च तो 10 दैत्यैः / तत् शूद्रका स्वयं योद्धं प्रावृतत् / क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद् दण्डेनैव बहून् निधनं नीतवानसुरान् / ततो दक्षिणबाहुं दैत्यास्तस्य चिच्छिदुः / पुनर्वामदोषणैव दण्डयुद्धमकरोत् / तस्मिन्नपि छिन्ने दक्षिणांहिणोपात्तदण्डो योद्धं लग्नः / तत्रापि दैत्य ने वामपादात्तयष्टिरयुध्यत / तमपि क्रमादच्छिदन- 15 मुराः / ततो दन्तैर्दण्डमादाय युयुधे / ततस्तैर्मस्तकमच्छदि / अथाकण्ठतृप्ता दैवतगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्या अहोऽस्मद्भुक्तिदातुर्वराकस्य किं जातमिति परितप्य योद्बु प्रवृत्ताः कोल्लासुरममारयन् / ततः श्रीदेव्याऽमृतेनाभिषिच्य पुनरनुसंहिताङ्गश्चक्रे शुद्रका प्रत्युज्जीवितश्च / सारमेयावपि 20 पुनर्जीवितौ / देवी च प्रसन्ना सती तस्मै खड्गरत्नं प्रादात् / अनेन स्वमजय्यो भविष्यसीति च वरं व्यतरत् / ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्धयर्थं समग्रमपि भुवनं परिभ्रम्य प्राप्तः शूद्रको महार्णवम् / तत्र चैकं वटतसमुच्चस्तरं निरीक्ष्य विश्रामार्थमारुरोह यावत् तावत् पश्यति तच्छाखायां लम्बमानमधः- 25 शिरसं काष्टकीलिकाप्रवेशितोर्ध्वपादं पुरुषमेकम् / स च प्रसा 1 तृप्तिपर्यन्तम् / 2 ग- 'दृष्टः स्वदैवत.' / 3 इस्तेन / पतुर्विशति. 19.
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy