SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ . चतुर्विंशतिप्रबन्ध 11 मानमरचन्द्र [13] // अथ अमरप्रबन्धः // श्री अणहिल्लपत्तना'सन्नं 'चायटे' नाम महास्थानमास्ते, चतुरशीतिमहास्थानानामन्यतमत् / तत्र परपुरप्रवेशविधासम्पन्नश्रीजीवदेवसूरिसन्ताने श्रीजिनदत्तसूरयो जगर्जुः / तेषां शिष्योऽमरो नाम प्रज्ञालचूडामणिः / स श्रीजिनदत्तसूरिभक्तात् कविराजात् अरिसिंहात् 'सिद्धसारस्वतं' मन्त्रमग्रहीत् / तद्गच्छमहाभक्तस्य विवेकानिधेः कोष्ठागारिकस्य पद्मस्य विशालतमसदनैकदेशे विजने एव विंशत्याचाम्लैनिद्राजया-ऽऽसनजय-कषाय[जय जयादि१० दत्तावधानस्तं मन्त्रमजपत् / विस्तरेण होमं च चक्रे / एक विंशतितम्यां रात्रौ मध्यग्नाप्तायां नभस्युभ्युदिताच्चन्द्रबिम्बानिर्गत्य खरूपेणागत्यामरं भारती करकमण्डलुजलममलमपीप्यत् वरं च प्रादात्- सिद्धकविर्भव, निःशेषनरपतिपूजाँगौरवितश्चैधि / इति वरं दत्त्वा गता भगवती / जातः कविपतिरमरः / रचिता काव्य१५ कल्पलता नाम कविशिक्षा, छन्दोरत्नावली, सूक्तावली च / कलाकलापाख्यं च शास्त्रं निबद्धं, बालभारत च / बालभारते ( स. 11) प्रभातवर्णने ( श्लो. 6) "दधिमथनविलोललोलहग्वेणिदम्मा भवपरिभवकोपत्यक्तबाणः कृपाण श्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति" // 1 // इत्यत्र देण्याः कृपाणत्वेन वर्णनाद् 'वेणीकृपाणोऽमर' इति बिरुदं कविवन्दाल्लन्धं 'दीपिकाकालिदास'चद् 'घण्टामाघ'वच्च / कवित्व १घ-'अथ श्री.' / 2 ग-परकायप्रवेश ग-'प्रज्ञाचूडा'। ग'राज अरि०१५ घ--'तमे सदनैक / 6 ग--'प्राक्षीत् ख-गौरवविता०', प'गौरवतावैधि। 8 घ-पाणः। ९मालिनी / 10 घ-'वन्दान्धममरेण दीपिका
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy