SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराह्वये राजा 'कर्णमेरु'म् । प्रकटीभूतः पूर्वोक्तचेष्टया भरटकः । दृष्टमात्रमेव तं नृपो मल्लैरदीधरत् । कर्तिका च लब्धा । बद्धो व्याघ्रराजः । जल्पितश्च- रे वराक! जङ्गडकेन प्रेषितोऽसि ? । सेवकस्त्वम् । सेवकस्य च हिताहितविचारो नास्ति । स्वाम्यादेशवशंवदस्त्वं मा भैषीः । मुक्तोऽसि । तमेव हनिष्यामि य एवं द्रोह- ५ माचरति दुर्दुरूढः । इत्युक्त्वा परिधाप्य व्यसृजत् । स्वयं तु सौधं गत्वा सामग्री यौद्धी व्यरचत् । पाणिरक्षां विधिवद् विधाय चलितः । 'सपादलक्षा'न् प्रविष्टः । भट्टेन आनाकनरेन्द्रमालीलपत् । यथा-~-- अये भेक ! च्छेको भव भवतु ते कूपकुइरं शरण्य दुर्मत्तः किमु रटसि वाचाट! कटुकम् ? । पुरः सो दी विषमविषत्कारवदनो __ ललजिह्वो धावत्यहह भक्तो जिग्रसिषया ॥१॥ आनकोऽपि तदुद्दामशौण्डीर्यरिपुदूतवचः श्रुत्वा लक्षत्रेयाश्वेन नरलक्षदशकेन पञ्चाशता च मदान्धैर्गन्धगजैरचलत् । 'शाक- १५ म्भरी'तः पञ्चक्रोश्याऽर्वागागतः । दिनत्रयेण युद्धं भविष्यतीति निर्णीतमुभाभ्यां राजेन्द्राभ्याम् । अन्योन्यमक्षान् दीव्यन्ति राजपुत्राः। योधयन्ति मल्लयोध-च्छुरीकार-मेष-वृषभ-महिष-गजान् । स्फोटयन्ति नालिकेराणि । तावन्तमवकाशं लब्धा ‘सपादलक्ष'क्ष्मापालेन निशि द्रव्यबलेन 'नड्डलीय केल्हणा'दयो राजकीया चौलुस्य'- २० भक्ता भेदिताः स्वपक्षे कृताः । सर्वेषामेको मन्त्रः- युद्धाय सनद्धन्यमेव, न तु योद्धव्यम् । राजा चौलुक्य एकाकी मोचनीयः । शत्रुभिर्हन्यताम् । अर्थो हि परावर्त्तयति त्रिभुवनम् । दधाति लोभ एवैको, रङ्गाचार्येषु धुर्यताम् । आरङ्कशक्रं यनाट्य-पात्राणि भुवनत्रयी ॥१॥ २५ १ ग--'सौधे'। २ क-विहाय। ३ क-'फूरकारिवदनो' । शिखरिणी। ५ ख-घ - 'त्रया वा नर०' । ६ अनुष्टुप् । पतुर्विशति १४
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy