SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपराये मूल्येन मन्त्रिणमुदयनमाकार्य तत्स्वरूपं निगद्य पप्रच्छ-- मन्त्रिन् ! देवी पशून् याचति, दीयन्ते न वा ? । मन्त्री दाक्षिण्यादाह -देव ! राजा यत्नेन रक्ष्य एव । भूपो न्यगादीत्--- निःसत्त्वो वणिगसि । यदेवं ब्रूषे मम किं कार्य जीवितेन ? । कृतं राज्यम् । लब्धो धर्मः । हताः शत्रवः । केवलं काष्टानि देहि रहः, येन प्रातर्मामीदृशं दृष्ट्वा लोको धर्मे नोड्डाहं करोति । उदयनेन चिन्तितम्---अहो महत्कृच्छ्रमापतितम् ! । पारवश्यमूलं नियोगं धिक् । मन्त्रिणोक्तं सद्यो बुद्धिवशात्---श्रीहेमसूरयो विज्ञप्यन्ते । राज्ञोक्तम्---तथाऽस्तु । गतो मन्त्री उपसूरि । सूरिभिर्जलमभिमन्त्र्यार्पितम् । अनेन राजाऽऽच्छोट्य इति । १० सचिवेन तथा चक्रे राज्ञः । राजा दोगुन्दुकदेव इव दिव्यरूपः सम्पन्नो भक्तश्व समधिकं श्रीगुरुं वन्दितुं ययौ । गुरुर्देशनां दत्तेशूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भरिशः । . किन्त्वाकर्ण्य निरीक्ष्य वाऽन्यमनुजं दुःखादित यन्मन- . १५ स्तद्रूपं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः ॥१॥ राजा स्वावासं गतः । राज्यं समृद्धं भुनक्ति। . . एकदा प्रभुभिर्भरतस्य चक्रिणः साधर्मिकवात्सल्यकथाऽकथि । तां श्रुत्वा भूपः साधर्मिकवात्सल्यं दिव्यभोजन-वसन कनकदानैः प्रतिग्राम प्रतिपुरं प्रारेभे । तद् दृष्ट्वा कविश्रीपालपुत्रः सिद्धपालः २० सूक्तमपाठीत्क्षिप्त्वा वारिनिधिस्तले मणिगणं रत्नोत्करं 'रोहणो' रेण्वावृत्य सुवर्णमात्मनि दृढं बद्ध्वा “सुवर्णाचलः' । .. क्ष्मामध्ये च धन निधाय धनदो बिभ्यत् परेभ्यः स्थितः किं स्यात् तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थं ददत् ॥१॥ २५ १ उपहासम् । २ एतत्खरूपार्थ प्रेक्ष्यतां परिशिष्ट । ३ ख-घ-सुराः। । शार्दूल० । ५ मेरुः । ६ शार्दूल ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy