________________
सिद्धान्तलक्षणतत्वालोकः ।
स्यत्राध्याप्तिरित्यप्यपास्तम् यत्तु तत्क्षणविशिष्टकालिकविशेषणतया गगनत्वविशिष्टसाध्यकतत्कालत्वे गगनत्ववन्महाकालाभाव. मादायाव्याप्तिरिति तत्तुच्छ निरुक्तधविच्छेद्यत्वगगनत्वातिरिक्त. धविच्छेद्यत्वमहाकालत्वातिरिक्तधमावच्छेद्यत्वैतन्त्रितयाभावस्य. विवक्षितत्वादेवश्च विषयितया प्रमेयस्य साध्यतायां प्रमेयविषय. कगगनादिविषयकज्ञानत्वेऽपि नाव्याप्तिः गगनाधभावस्य प्रतियोगिवैयधिकरण्यविरहेऽपि घटाद्यभावस्यैव तादृशप्रतियोगिताकस्य सं. भवान्नच महानसीयवह्नयभावप्रतियोगित्वस्य धर्मत्रयानवच्छिन्नत्वादव्याप्तितादवस्थ्यमिति वाच्यम् अवच्छेद्यत्वसम्बन्धेन तादृशधर्मवघटितत्रितयाद्यभावस्य विवक्षितत्वात् स्ववृत्तिभेदीयघटत्वावच्छि. नप्रतियोगितासम्बन्धेन प्रमेयसाध्यकघटत्वे घटाभावमात्रस्य प्रति. योगिव्यधिकरणाभावस्य तादृशप्रतियोगिताकत्वेपि स्ववृत्तिभेदीयनीलघटत्वावच्छिन्नप्रतियोगितासम्बन्धेन साध्यतायान्तत्राव्याप्तिरि. ति तु न साधुः उक्तभेदानुयोगितानवच्छेदकधर्मविशिष्टस्याप्युक्तभेदघटितसम्बन्धेन व्यापकत्वाङ्गीकारे स्ववृत्तिभेदीयमहानसीयचह्नित्वावच्छिन्नप्रतियोगितासम्बन्धेन वह्निलाध्यकमहानसीयवह्नित्वे सखेतो महानसीयवह्नयभावमात्रस्य लक्षणघटकतया तत्प्रतियो. गितायामुक्तोभयानवच्छिन्नत्वविरहेणाव्याप्ते१रुद्धरत्वादिति चेन्न घ. टवन्नित्यज्ञानत्वादित्यत्र नित्यज्ञानान्यत्वावशिष्टपटाद्यभावस्यैव ल. क्षणघटकतायाः सम्भावितत्वेन तदीयप्रतियोगितायामुक्तत्रितयाभा. वविरहादव्याप्तेरनिवार्यत्वादिति ॥ ० ॥ अथ साध्यवृत्तित्वं सा. भ्यतावच्छेदकवृत्तित्वरूपम्बाच्यम्वृत्तिता च स्वसामानाधिकरण्य. साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नाभावप्रतियोगित्वविशिष्टस्वाभाववद्वत्तित्वाभाववत्त्वसम्बन्धावच्छिन्नस्वाभाववत्त्वाभयसम्बन्धेन तथाच प्रमेयसाध्यकस्थले वाच्यत्वादिरेव तादृशो धर्मः स्वाभावस्याप्रसिद्धत्वात् प्रमेयत्व उक्तप्रतियोगित्वाविरहेण तद्विशिष्टोक्तवृत्तित्वाभाववत्वसम्बन्धेन घटत्वस्यैव सत्वेन स्वाभाववत्वघटित सम्बन्धेन घटत्वादीनाम्वृत्तित्वविरहादिति न तादृशाभावाप्रसिद्धिरितिचेन्मेवम्पूर्वकल्पापेक्षयागुरुत्वात् गुरुधर्मस्य प्रतियोगिताव. च्छेदकत्वे प्रमेयघटाभावमादायाव्याप्तितावस्थ्यात प्रमेयत्वस्यापि विशिष्टाभावादिप्रतियोगित्वेन धर्ममात्रस्य तवृत्तित्वात्प्रमेयसाध्यका.
"Aho Shrutgyanam"