________________
सिद्धान्तलक्षणतच्चालोकः ।
वेशो लाघवादुचितो विराधेस्यहेत्वाभासताच साक्षादनुमितिविरो. धित्वादेव सम्वन्धत्वमपि तदनुयोगिकत्वप्रतियोगिकत्वविशेषणवेत्यपि बोध्यम् ॥
प्रकारताविशेष्यताभिन्नविषयत्वेति, इदश्च तज्ज्ञानभासमानसम्ब न्धलक्षणं तादात्म्येन सम्बन्धत्वसामान्यलक्षणम्वा तत्प्रतियोगिक सम्बन्धत्वञ्चनेद न्तथासतिसंयोगेन द्रव्यत्वप्रकारकज्ञानीयतादृशविषयताश्रयस्य संयोगस्य द्रव्यत्वसम्बन्धत्वापत्तेः, नचप्रमीयत्वस्विषयताविशेषणं प्रमात्वस्यतत्सम्बन्धानुयोगिकविशष्यकत्वावच्छेद्यतत्प्रकारक त्वरूपत्वेत्र सम्बन्धत्वघटिततया त्माश्रयप्रसंगात् प्रमात्वस्यनिश्चयत्ववदव्याप्यवृत्तिजातिविशेषत्वे तत्सम्बन्धत्वलक्षणत्वमपि तस्यसम्भवत्येन । यद्वातद्व्यक्तिनिरूपिततादृशविषयताविशिष्टविषयत्वम्परम्परायाः संसर्गत्वमंगीकृत्यविवक्षणीयं वैशिष्टय स्वावच्छेदकावच्छिन्नत्वसम्बन्धेनेत्यपिवोध्यम् ।
१९३
दीधितौस्वरूपसम्बन्धविशेष इति, अभावस्वरूपसम्बन्धविशेष. इत्यर्थः । नचाभावत्वस्यस्वरूपसम्बन्धत्वेऽ ननुगततयाऽनुगतप्रत्ययानुपपत्तिरितिवाच्यं तद्गतधर्मान्तरस्यानुयोगितात्व रूपस्या नुगतस्य स्वीकाराद तिरिक्तानुयोगित्वस्वीकारेऽपि निरूपकभेदेनसम्बन्धान्तरव तद्भेदस्यावश्यकतया ऽनुगमकधर्मान्तरस्यस्वीकरणीयत्वादितिभावः ।
दीधितावतिरिक्तएवपदार्थाइति, यथाचविषयत्वादीनामतिरिक्त त्वन्तदालोचनीयंभट्टाचार्यकृतविषयतावादइति ॥ ० ॥ ० ॥
गुरूणामुपदेशेन ग्रन्थार्थानाम्विचारणात् ॥
तर्कसाराभिधग्रन्थे पूर्णः सिद्धान्तसारकः ॥ १ ॥ श्रीधर्मदत्त (१) कृतिनारचितनयत्ना देतेनमामुदमुपैतुजनोऽपिविद्वान् । चालोपकारकृतमेनमवैत्वसूया तीतोमुदम्भजतुच्चाच्छमयूखच्चूडः ॥२॥ स्वश्वारिचञ्चलद्दगञ्चलचञ्चरीक सञ्चारिचारुचरणाब्जरसश्चरन्तु ॥ चेतोमधुप्रणयिनः परिचिन्तनैक लभ्यम्विनिन्दितसुधारसमद्रितुत्र्याः ३॥ इति सर्वतन्त्र स्वतन्त्रमिथिलामण्डलमण्डनपण्डित कुलपतिझोपाख्यधर्मदत्त ( वच्चा ) सूरविरचितसिद्धान्तलक्षणजागदीश्या. क्रोडपत्रं समाप्तम् ॥
(१) प्रसिद्धझोपाख्यश्रीवच्चाशर्म्मणा ।
"Aho Shrutgyanam"