________________
सिद्धान्तलक्षणतत्त्वालोकः ।
११७
क्षत्वावच्छेदेनेत्यादौ वृक्षत्वपदस्यापितद्व्यक्तित्वपरत्वमेवबोध्यम् । ए वञ्च वृक्षत्वावच्छेदेनवृक्षइत्र परमाणुत्वावच्छेदेनापिनतत्रतत्सत्वसम्भव एवं द्रव्यत्वावच्छेदेन परमाणद्रव्येतत्स्वीकारे वृक्षेऽपितत्रतत्सत्वमवारितस्यादिति भट्टाचार्यस्यवृक्षपक्षकानुमान परित्यागोनिवीजस्स्यादिति तद्ग्रन्थासंगतिर्दुर्वारोत्तचेत्मैवं परमाणावपिदिग्वि शेषावच्छेदेन संयोगाभावसत्वसभवा दुक्तञ्च वैशेषिकसुत्रोपस्कारेशकरमिश्रपादैः 1 परमाणावपिदिग्विशेषस्यावच्छेदकत्वसम्भवइति चिन्त्यमिति, चिन्ताचतत्र दिग्विशेषस्यावच्छे कत्वाननुभवएव । यद्वा परमाणौसंयोगाभावः प्रलयावच्छेदेनवर्त्ततइति केवलान्वयित्व सम्भवः । नचैवमुत्पत्तिकालावच्छेदेन संयोगसामान्याभावसत्ववृक्षेऽ पिस्यादेवेति तत्साधनायासोवृथेतिवाच्यं समवायेनगुणंप्रतितादात्म्येनद्रव्यत्वेनकारणत्व एवात्पत्तिकाले संयोगाद्यभावसम्भव स्त त्रैवहिनमानं लाघवेन तत्तद्गुणविशिष्टावयविनंप्रति ततज्जातीयगुणविशिष्टावयवत्वादिना कारणत्वस्यैववाच्यत्वादितिचिन्यम् । भट्टाचाय्यैस्तु वृक्षे संयोगसामान्याभावसाधनपरित्यागस्तु प्रौदिप्रक दनाशयाकृतः तैरपि प्राचां मतेन वृक्षेयावत्संयोगाभावाभ्युपेयरवेति न संयोगाभाव केवलान्वयित्वप्रतिपादकस्य वैयर्थ्यप्रतिपादक. स्यचतग्रन्थस्यासङ्गतिरित्यलम् ।
ननु यद्यपि वृक्षसंयोगसामान्याभावस्य संदिग्धतयोपाधेर्न साध्यव्यापकत्वनिश्चयसंभवः नच साध्यव्यापकत्वसंशयादस्तु संदिग्धोपाधितेतिवाच्यं साध्यवत्तयानिश्चित उपाधिसंशयस्थलपवसंदिग्धोपाधेस्स्वीकरणीयत्वा दन्यथापक्षेतरत्वस्य सर्वत्रोपाधिताप्रसङ्गा तथा पिसाध्योपाध्योः साध्यसाधनयोश्चयत्रव्याप्तित्राहक साम्यं तत्रैवसन्दिग्धोपावेस्स्वीकारेण प्रकृतंव्याप्तिग्राहक वैषम्यस्यतर्करूपस्यविरहेणसन्दिग्धोपाधिस्संभवत्येवेति तत्फलेव्यभिचारग्रहणवाशंकामाविष्करोति अत्रयद्यपीदित्यादिना । वस्तुतस्तु संयोगत्वंयदिकिंचिदवच्छिन्नद्रव्यनिष्ठाभावप्रतियोगितावच्छेदकस्यात्किचिदवच्छिन्नद्रव्यो
त्यत्तिकावृत्तिस्स्यात्कपिसंयोगत्ववदिति तर्केणवाधोनीतपक्षेतरत्ववनिश्चित्तोपाधितैव वृक्षत्वस्यावच्छेदकत्वशं काचाग्रेनिराकरिष्यति । यद्वा संयोगाभावोर्यादिगुणाभावद्रव्यत्वाद्यभावव्यभिचारीस्या हुगादिव्यापक प्रतियोगिकोनस्या छुपाद्यभाववत् व्याप्याभावव्याप्यत्वनि
"Aho Shrutgyanam"